This page has not been fully proofread.

४३४
 
बत वत्सलक्ष्मण इवोपनते
 
बत विचेतुमितो मनसा
 
बद्धवैराविव व्यालौ
 
बद्धौ विपक्षभूतेन
बद्ध विषधरीभूय
बन्धुद्विषः शत्रुवशवदस्य
बबन्ध बन्धुत्वमपास्य दूरम
बबन्ध मुद्रामलसा सरोजिनी
बभञ्ज पत्राणि जहार शस्त्रम्
 
बभुर्ध्वजाः सांशुकरत्नपल्लवाः
बभुर्विदूरादजिरेषु रेजिरे
बर्ध्वमूर्धजनिबद्धकराल ●
 
बलं विलुप्तमखिलम्
बलवद्विनिवर्तितत्वराः
बलानि विक्रान्तिरसो
बलितूर्यभिन्नसुरवन्दिरवाम्
 
बली विलुम्पत्यबलम् न
बलोदयेनैव महर्धिनाऽमुना
 
बहवस्तं सभाशूराः
बहवोऽत्र निशाचरा हताः
 
बहिरप्यजत्रमभिरामशतैः
 
बहिः स्फुरत्पीवरदोः
 
बहु तत्तद्पूर्वमद्भुतम्
 
बहुना किमुदीरितेन वा
 
बहुपर्वसु पर्वतादयः
 
बहुमोहतरङ्गमालिनीम्
 
महुवानरवीरविग्रह
 
महुविप्रकृतं निशाचरैः
 
रामचरितान्तर्गत पद्याना-
पृष्ठ.
 
२२९ । बहुश्रमः परजयः
५८ । बहूनसौ पत्ररथस्तपस्वी
१०० । बाणानां मनुजपतेर्विषह्य वेगम्
 
२८२ । बालान् प्रति विवर्तोऽयम्
२८३ । बिंत्रमूलरुचिरा रवेरमी
२०२ । बिभीषिकाः कियन्त्यश्चित्
बिभ्रता भासुरमुरो
 
२३७
 
१५३ । बिलानि प्रतिवल्मीकम्
२९५ । बिसदण्डानिवादाय
३७ बीभत्सकेलीरसचञ्चलानाम्
१५६ । बुद्धिरूपिणि विरूपदृशस्तत्
३२४ । बुबुधे बिबुधोन्माथी
 
२७२ । ब्रह्मास्त्रकुल्यामिव तातपादैः
११६ । ब्राह्मि वैश्रविणि वैष्णवि
२३९ । ब्रुवता पुनरुक्तमग्रतो
२३१ । ब्रूत प्रियमाचरामि किं वः
 
४१
 
४०
 
१८०
 
२९७
 

 
२३१
 
७५ । भगवन् प्रमाणमिह वायुसुतो
 
१०४ भग्नभुग्नविषमेषुपञ्जरः
 
ब्रूत हे जाम्वन्मिश्रा:
 
ब्रूहि पौलस्त्य विस्रब्धम्
ब्रूहि प्रकाममभितः किमु०
 
११७ । भग्नस्त्वया मम रथो
 
११३ । भग्नेषु कपिसैन्येषु
१०४ भजतीवार्जवं वक्रे
 
३०३ । भद्रं तवेन्द्रजिन्मातः
 
३०० । भद्रं भाद्रपदच्छेद
 
पृष्ठ.
 
२४४
 
२९
 
३०८
 
२८०
 
१२
 
२५१
 
७४
 
८८
 
९९
 
१४६
 
१४२
 
९५
 
२३७
 
१४२
 
१०६
 
१२९
 
७२
 
३१८
 
१६७
 
२२९
 
२६०
 
२७२
 
३१३
 
२४७
 
२१२