This page has not been fully proofread.

४३०
 
पश्य प्रसीद विषमोल्लस
पात्रभूताः प्रतीच्छन्ति
पादाब्जयोर्यस्य भुजप्रतापात्
पाद्यतां प्राप्तमस्येति
 
पारं तुषारक्षणसान्धकारम्
पाराद्भुवं वारिनिधेः
पार्श्वयोरुपदधे महेषुधी
पार्श्वस्थावरजससंभ्रमोपनीत ●
पालान्वयाम्बुजवनै कविरोचनाय
 
पाशासिद्रुघणपरश्वथाङ्कुशानाम्
 
पितुरग्रतस्तमुरुप्साहसो दधौ
पितुरुत्सविनो निमन्त्रणा
पितुर्नः प्रियमित्रस्य
पितृद्विषः पितृव्यस्य
पितृपतिपिशिताशपावकानाम्
पितृवधवैरविमोक्षनिमित्तम्
पितृव्यकथितोद्देशाम्
पितृव्य शऋजिद्वाल:
 
पित्रा न यत्कृतमनुत्तम
पिदधे महीमभिजगाम
पिबति च नृपचन्द्र चन्द्र ०
पिशाचः परमेकस्तम्
पिशाचमुखचक्रीवत्
पिशिताशिविभीषिकानुबन्धात्
 
पिशुनितसविशेषविक्रमोष्मा
पीतवान्तनिजरक्तविप्रुषो
पीतः सोऽमृतवत्पूष्णो
 
पीयते स्म कुमुदं न लोचनैः
 
२०, ६३, १३०, ३३१
 

 
रामचरितान्तर्गतपथाना-
O
 
पृष्ठ.
 
२२४ पुत्राक्ष श्रयसि सनाथताम्
७८ पुनः पुनर्वत्स कथं स
२०९ पुनः प्रसन्नां पुनरातपं विषोः
७५ पुनः प्रस्रवणस्याद्रेः
२९ । पुनः शनैः प्रेक्ष्य स माल्यवन्तम्
१८९ पुनः स सस्मार विदेहभूपतेः
१५ पुनन्ति पश्यन्तमपि
२९ पुनरागमनाय गम्यताम्
 
। पुनरुच्यते स्म परिबोधसंभवो
पुनस्तं प्रहृमवदत्
पुरः पतीनामसतीजनेन
 
३०८
 
१७७
 
पुरतः पार्श्वयोः पश्चात्
११४ पुरमिति कृती कृत्वा स द्राक्
७ । पुरस्कृतप्राज्ञकुलीनदेशकः
२४२ पुरस्तथापीक्षितुमास्यभासम्
५० । पुराविभातं कलशोद्भवाश्रमा
२४१ पुरुषः सदृशारम्भी
८३ । पुलस्त्यपौत्रस्य तमः
३१५ पुलिनं विनाकृतमिदम्
३२८ पुष्णाति शत्रुमपि दीप्त ०
२२६ । पुष्पवृष्टिसमकालमुच्चकैः
५० पूर्वैरियानयमखानि तुरङ्ग हेतोः
२०७ । पृच्छ वीरं हनूमन्तम्
२५२ । पृच्छचमानोऽथ पनसः
६४ पृथक्कृताः पत्रपुटाः
५१ पृथक् पृथक् कथयत वीर्य ०
२६० । पृथिव्यादिमहाभूत
 
७८ पृषत्कवज्जलनिधिलङ्घनो ०
 
१९ । पृष्ठं परिरक्षता मयैव
 
6
 

 
पृष्ठ.
 
३१०
 
३२
 
१५९
 
८८
 
२३८
 
१५८
 
८३
 
३०४
 
१७६
 
३१९
 
१९६
 
३१२
 
१९७
 
४०
 
१९२
 
३१
 
१८८
 
२४३
 
२२७
 
२२३
 
२६१
 
२२३
 
२७९
 
८२
 
८८
 
१३१
 
२८१
 
१३४
 
१२२