This page has not been fully proofread.

नोक्तं त्वयेव कृपणम्
 
नोत्कृष्यन्ते निहीनेषु
नोपनीतमुखमुद्रमम्बुजस्
न्यविशन्त नीरधितटे बहवो
न्यवेदयद्यथादृष्टम्
न्यस्य वक्षसि गरीयसो
 

 
पक्षः सितः सुमुखि
पक्षपातमपहाय राघवे
 
पक्षानिलदूरविद्रुताभिः
पक्षीन्द्र कियानयं समुद्रः
 
पक्षोपगमो मुनेः प्रसादः
पङ्गोर्जरतः क्षुधातुरस्य
पटलमिव हिमानाम्
पतङ्गबिम्बं] पतदम्बरोदरात्
 
पतङ्गसंभावनयाऽयमुन्मुखः
पतदश्रुनदीतरङ्गमार्टि●
पतितेषु निषेदुराहताः
पतितौ नीडशाखा भौ
पतिप्रभावस्थिरनिश्चयायाः
 
पदवीमृजमादिशाम्यहम्
पदैर्मनोहारिभिरग्रजन्मनो
 
पद्मोदरेष्वपि शिराः करजैः
पनसखुटिशश्चक्रे
पपात पश्यन्ननिमित्तजातम्
पपात संयद्भुवि पातयित्वा
पप्रच्छ पृष्टमपि गद्गदिकात्तकण्ठः
पप्रच्छ मिथ्यैव स मन्त्रिवृद्धान्
पप्रच्छ वात्सल्यजडस्तमेव
 
मकाराधनुक्रमणिका
 
पृष्ठ.
 
१८७ पप्रच्छ स भ्रूकुटिसान्धकार
७८ पप्रच्छ ससंभ्रमः स पक्षी
१३ । पप्रच्छाङ्गदमालोक्य
२३२ । परं प्रसूनस्य हिनस्ति
३१९ परमास्त्रवेदविदयं विजयी
२५७ । परवत्यपरिच्छदे कपौ
 
परस्परं प्रापुरथावसानम्
१६७ । परस्य दाहश्रवणादसाधुः
२५८ परिगतो यदि तिष्ठति वह्निना
१२३ । परिगृह्य विशेषमस्तुवन्
१२९ । परिगृह्य सखीं ममानघाम्
१२९ ।परिचरति नरोपसेवितेति
१२७ । परिचर्य वसिष्ठकामधेनुम्
परिणतिशिथिलोऽपि
 
१८९
 
१५३ । परितः पयोनिधिरयं सुदुस्तरः
४५ परिबोधनाभिरयमर्थपतेः
६४ परिमण्डलारुणविशालदृशो
११५ परिमलं प्रतिगात्रमकृत्रिमम्
२७२ । परिमलभरवाहिवाहिनीकः
२३५ परिमाणलसत्फलामपि
११५ । परिवेषयति स्म सादरम्
 
३० परीत्य चिन्तामणयोऽथ
३२७ । परीत्य पौलस्त्यसभामियाय
९६ परीयुरन्येऽप्यभिरामचाटवः
२८८ पर्यश्रलोचनदलं श्लथकण्ठनालम्
२९५ । पवनाङ्घभुवा तरङ्गिणी
१६६ । पश्यतानुगमर्यादाम्
२३५ । पश्य नासागतिः सैव
 
२०० । पश्यन्त्या इव कष्टां ताम्
 
४२९
 
पृष्ठ.
 
२८८
 
१२०
 
९५
 
२२८
 
१०९
 
२९०
 
१९५
 
११४
 
११४
 
५०
 
१७०
 
२२८
 
२२८
 
६१
 
५१
 
१०६
 
१५८
 
१९३
 
१५८
 
१६२
 
१०४
 
२७५
 
२८४