This page has not been fully proofread.

४९८
 
निर्झरोऽयमियमापगा सरः
 
निर्णिनेज महसा सुषुप्सतः
निर्दयाहतिनिरन्तराहित
निर्दह्य पुरमस्माकम्
निर्धार्यतां वा विनिवार्यतां वा
 
निर्धूयाजौ द्वित्रिवर्जं कपीन्द्रान्
निर्भर्त्सनाभिरिव सत्कृतिमात्त
निर्मत्सरः कविरपि ०
निर्मलेन्दु नभो रेजे
 
निर्यन्त्रणं यत्र न वर्तितन्यम्
निर्ययनिज निकेतनोदरात्
निर्यये निरवकाशितरन्धैः
निर्याति स्फुटदशनो
निर्यातु वा निर्जितलोकपालः
निर्यूहान्निलयानद्दान्
निर्वाप्यते स्म प्रसभं स वायोः
निर्विकासा निरामोदा
निर्वेशनिर्यातनशाठ्यनिद्राम्
निवर्त्य पारादपरस्य वारिधेः
निविश्य मणिपर्यङ्क
निशापतेरात्मवधूमुखस्य च
निशिताशुगदूरभिन्नमर्मा
निशीथ एव किमितो
निःशेषितारातिबलो हनूमान्
निश्चक्रमुर्निकटसंख्यरसाद्
निश्चिकाय निशाशेषे
निश्वसन्ति किमत्युष्णम्
निश्वस्य दीर्घं कुलमात्मनस्तत्
निश्वासवाताः प्रसरन्त्वसङ्गम्
 
O
 
O
 
रामचरितान्तर्गतपद्याना-
पृष्ठ.
 
१४ निषसाद निशीथमल्लिका
१४ निषीद मूर्ध्ना भुजमूर्ध्नि मामके
२५६ निषेदुरपरे पश्चात्
२४७ निष्कनायकपादाग्र ●
। निष्कोपलच्छविच्छन्न
 
२०३
 
२६३ निष्फलप्रकटसङ्गरक्रिया:
१६४ निस्त्रासनायकमयम्
२६२ । निस्संज्ञं कपिमपहाय
 
१ निस्संशयं तात गतः प्लवङ्गः
२५ । निस्संशयं विहितजैत्रवपुर्ग्रहेण
२५५ । निहतस्तनयो मयैव ते
१३७ । निहितहिमनिजावलोकपिण्डः
३०५ नीतिर्निरभ्युपायेव
२४० नील: प्रत्यङ्गमुद्दाम
 
२५१
 
नीलकालानले शोषम्
 
२९० । नीलस्तमनु सेनानीः
 
८१
 
नीलाद्याः कपिपतयः
 
२२
 
नूनं निदेशेन पितुः
 
१५३ । नूनं मानयतः सन्नौ
२४८ नूनं समनुरक्ताऽपि
१५९ नूनमालोक्य नः सैन्य ०
६७ । नूनमुष्णं न तप्ताऽपि
१८१ नूनमेष्यत्तमोदोषात्
२९१ नेशुर्नितान्तसुभगा अपि
२१९ नैकदुर्वारघोराधि
२१७ । नैक्षतापि दिशमृक्षरक्षसोः
२०९ नैते तावत्तातपादैर्मया वा
२०२ ।नैते शक्याः स्वर्गिभिर्द्रष्टुमारात्
२३७ । नैप्सङ्ग्यमालम्ब्यत कैरवेषु
 
पृष्ठ.
 
१०८
 
३३
 
८१
 
१७९
 
१८३
 
२५९
 
२२१
 
३०८
 
२००
 
१६८
 
३०१
 
४८
 
३१३
 
८२
 
३१३
 
१८९
 
३०७
 
२७८
 
३१६
 
२१०
 
२५०
 
२२१
 
२५६
 
२६९
 
२६९
 
२८