This page has been fully proofread once and needs a second look.

श्रावितागममिव द्विजारवैर्ध्वान्तमोमिति जगत्प्रतीच्छति ।
त्रातुमूष्मरहितः क्षमोऽधुना न स्वमण्डलमपि प्रभाकरः ॥ ३४ ॥
 
दृश्यतामुदयति स्म यादृशस्तादृशस्तरणिरस्तमीयते ।
उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतामनीश्वरः ॥ ३५ ॥
 
स्फीतमब्जकुलमीक्ष्यतामितस्तल्लमुल्लसि[^१]तहंससारसम् ।
निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणा[^२]लकण्टकम् ॥ ३६ ॥
 
शीलयन्त्यचलमेखलास्वमी शीतलासु रुरवो निरुद्यमाः ।
पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकाम् ॥ ३७ ॥
 
दीधितीः परिचि[^३]ताः परित्यजत्यब्जिनीरपि च नानुरुध्यते ।
सन्ध्यया वरुणदिग्वधूमनुप्रापितः कमपि रागमंशुमान् ॥ ३८ ॥
 
द्यौ रवीन्दुरहितापि निर्मला भूरवृक्षसलिलापि शीतला ।
अन्तरालमवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगत् ॥ ३९ ॥
 
निर्झरोऽयमियमापगा सरः पल्वलं च विमलं विभात्यदः ।
यत्र चित्तमिह पर्युपास्यतां तत्र तत्रभवती पितृप्र[^४]सूः ॥ ४० ॥
 
इत्युभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिम् ।
सत्कृतिं[^५] दधतुरानने मिथः प्रार्थनां[^६] किमपि रामलक्ष्मणौ ॥ ४१ ॥
 
यत्र वाति न कुमुद्वतीमरुत्कौमुदी बत न यत्र वीक्ष्यते ।
तं निरूपितसम[^७]न्तमञ्जसा भेजतुः परिसरं रघूद्वहौ ॥ ४२ ॥
 
दृष्टिपाणितलपा[^८]तशोधितामुद्धृतस्थगितकण्टकावटाम् ।
अस्तृणान्नवतृणेन मेदिनीं रामभद्रशयनाय लक्ष्मणः ॥ ४३ ॥
 
निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगमग्रजन्मनः ।
स्वां[^९]शुकोद्धृतजलं कराब्जयोः कौशलाच्च समवाहयत्पुनः ॥ ४४ ॥
 
अध्व[^१०]जर्जरितराजलक्षणं लक्ष्मणश्चरणमग्रजन्मनः ।
आममर्श चिरम[^११]श्रु वर्तयन् केवलोपकरणेन पाणिना ॥ ४५ ॥
 
[१] A. मल्ललि ।
[२] B. लिकाण्ठ.
[३] A. ण ।
[४] B. ष्व |
[५] A. तम् ।
[६] BC. नात् ।
[७] A. मन्त्र |
[८] BC. पावि ।
[९] A. सां |
[१०] C. र्ध |
[११] C. मुहुर ।