This page has not been fully proofread.

नखेष्वमूर्छन् कुत्रयोः
 
नगमतीत्य गतो यदि
नगमुन्मिषितेक्षणाः क्षणात्
 
न गुणग्रहणैः ससौष्ठवैः
न गृहीतवधूत्रतैर्नतैः
नगै रङ्गदमुक्तैस्तैः
न च दुर्बलधैर्यया दृशा
न च दुर्लभशीतलाङ्गक
न चन्दनं चन्द्रमरीचयो न ते
न च मन्युभिरुद्धुराश्रुभिः
नं च मोहविरामवेदना
न च संमुखतीव्रया त्विषा
न चुकोप न चाकुलोऽभवत्
न चेदत्युग्रमहसा
न चेदिदं रावण वानरेण
ने जहामि देहमवशाऽपि
 
न जातु जानन्त्यनुरोध
न जातु पुरुषो हन्ता
न जात्वहिः सन्निहिता
 

 
न जानीमो निहीनानि
 
न ज्ञायते परं व्यक्तम्
न तदिह त्रिशिखेन
तनगनिवहस्य
नतिवञ्चितमार्गणावलिः
 
न ते गतिः स्वलति
 
न तेऽथवा विस्मृत
न त्यागशक्तिमधिगच्छति
 
न त्यागस्तव महसः कदाऽपि
न दिवि न भुवि नामतो न
 
५४
 
मकारानुक्रमणिका ।
 
पृष्ठ.
 
सौमित्रिनिषिद्धसाध्वसः
 
१५६ न दुर्गमं किमलसरुद्ध
१९ न दूरमिषवो यान्ति
११८ न द्वितीयमनुभूयते स्म
१०८ न नः क्रोधरयः कश्चित्
१०८ ननर्त नमिताग्राङ्घ्रिः
९९ । ननाद सुरदुन्दुभिः
१०९ । ननाम
१०९ ननु विश्वविलोभनक्षमे
१५६ । ननृतुर्मुदिता वनौकसो
नन्द पौत्रविजयेन पुलस्त्य
१०९ नन्दयन् भुवनमुन्मुखं चिरात्
१०९ । नन्दिकेश जगतामशुभेन
१०७ । न पक्षपातः स्वपितामहे मे
२५० न परित्यज्यते मार्गः
१९१ न पीता वातगण्डूषाः
१७१ न पुरत्रयमस्मरद्वसन्
४३ न पेतुरल्पेषु न भेजुरन्तरम्
 
१०९
 
१८५ न प्राणिहिंसां सुधियश्चरन्ति
न बोधितः किं बत कुम्भकर्णः
 
४२
 
न बोधितः स्यामुपसृत्य •
 
२५०
 

 
५ न भजत्यनुकूलतां मरुत्
नभस्तलात्खगपतौ
 
४२५
 
पृष्ठ.
 
१३३
 
८९
 
१६
 
२४४
 
९६
 
३३०
 
३९
 
१०९
 
३०२
 
१४५
 
१८
 
१४५
 
२३८
 

 
११४
 
१५४
 
२४०
 
१९५
 
२९८
 
9
 
५०
 
न भेजुरुच्छ्रयं पुच्छाः
३०१ । नभोम्बुधी निषध निरत्ययौ
 
१३५ नमः श्रीहारवर्षाय० ३९, ६३, ८१, १११
 
१७५
 
३२ न ममात्ययः क्वचिदपहि
२२५ । न मां द्रक्ष्यति सौमित्रिः
न मुखेन तिरस्कृतेन्दुना
 
२१७
 
३११
 
१०८
 
५२ । नमो नृपतिचन्द्राय