This page has not been fully proofread.

दूरावनम्रतटसंमुखशङ्खयूथः
दूरीभवन्ति नश्यन्ति
दृभिरेव गतमा कुलमेणैः
 
दृढं पेतुः केचित्
दुष्करचित्रकर्मसु
दृशः प्रसर्वत्ततिभिः क्षणार्धम्
 
दृश्यतामुदयति स्म यादृशः
दृश्यादृश्यानि भूतानि
दृष्टं भटाः स्थामच धाम
दृष्टः शैलश्रेणिपाणेः सुषेणात्
दृष्टद्रष्टव्यपर्यन्ताः
दृष्टसन्तमसचौरपङ्ग्यः
दृष्टां शृणोषि हरिभिस्तरसा ०
 
दृष्टाः प्रहृष्टमनसः
 
दृष्टाः सर्वे युध्यमाना मयाऽमी
दृष्टिं निनिन्द नमिताम्
दृष्टिपाणितलपातशोधिताम्
दृष्टोऽद्य मया महेन्द्रशृङ्गात्
दृष्टोऽन्तः कुन्त्यवन्तीनाम्
दृष्टो मम दारकेण दस्योः
दृष्टो मयाऽसौ मलयस्थितेन
दृष्टो रणस्तरुणि ताम्यसि
दृष्टौ नवयौवनावलेपात्
दृष्ट्वाऽवस्थां तां दिदोषे
देव: सच कोऽपि
देवदानवगन्धर्व
देव देहि प्रतिवत्र:
 
देवद्विजगुरुश्रद्धा
देवद्विजातिक्रमणात्
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 
२२२ ।देवस्य दाशरथितां भजतः
३१९ देव प्रसीद तव कः
१३७ । देवात्प्रसूतेन हिमेतरांशोः
२७० देवा दयाजडतया
 
३०३ । देवासुराः समीकेषु
२८७ देवि क्षमस्व दिवसानयमेति रामः
१४ देवि दूनासि किमिति
२५२ देवि देवकरणीयनिमित्तम्
 
२०४ देवो गोवृषवाहनः
२६६ देशकालोचितं देव
८२ देशितोऽयमहतस्तव येन
२६२ देहत्यागोद्यतायां च
 
४६ । देहि देवि गमनाय नियोगम्
३२७ देहे दृशोर्दशनवाससि
२६६ दैत्योऽहं दुर्दमो नाम
 
१६१ । दैवं भयाद्यस्य सदा
 
१४ दोम्साहाय्यं मारुतौ गन्तुमिच्छोः
 
१२७ । द्यौ रवीन्दुरहितापि निर्मला
८५ । द्यौर्मुक्तमेघावरणा
१२७ द्रक्ष्यन्ति कुपितं देवाः
१९८ द्राक्कृतः प्रतिघयोनिरुद्धत
 
३२७ द्रागसृक् स्रवति हस्तवान्
१२३ । द्रागित्यर्चिर्भेददृक्तुल्य
 
२६४ द्राििनदाघमनुद्रजो
१२४ । द्रुतं द्रुतं दानविधेहि
२१४ । द्रुतं ममार्ज त्रिशिराः शरौघान्
२७६ द्रुतसमिद्धमनोरथशालिनः
२८५ । द्वन्द्वशः कपिनिशाचरव्रजाः
२४४ द्वारं प्रहस्तः प्रपपात पूर्वम्
 
४२३
 
पृष्ठ.
 
१६४
 
३२३
 
२१
 
२४४
 
२८५
 
२१२
 
१४३
 
१३६
 
२१२
 
१४०
 
१८७
 
१४३
 
१६५
 
९८
 
२०१
 
२६५
 
१४
 

 
२०६
 
२५६
 
२५८
 
२६३
 
१७
 
१९६
 
२३७
 
२६०
 
२३९