This page has not been fully proofread.

४२२
 
ददर्श दुर्निमित्तानि
ददर्श भूयः शुकमस्तशूकः
ददृशुस्तस्य दूरस्था:
दहशेऽथ न दिक् क्वापि
दहशेऽनिमिषेण तैर्दशाशा
दढ़ेऽन्तकायापि भयं भ्रुकुट्या
दघदपि शिशुतामयं जितान्त: ०
 
दधिमुखः किमभीप्सति मातुल:
 

 
दधिमुख इति मातुलो ममायम्
दध्युः प्रवृद्धं व्यसनं तदेव
दन्तमूलनिहितैकसल्छुकी
दन्तैर्दन्तच्छदपुटम्
दर्पः शरीरीव दशाननस्य
 
दर्शयिष्यामि युष्माकम्
दर्शिताः कार्यगतयः
दशकण्ठभयादिवागतम्
दस्यौ दूरं गते तस्मिन्
 
दातुं शशाक वनवासवन •
दारानुदारचरितो
दास्यं दश ता दिशो भजन्त्यः
 

 
दिक् सरागमुखसन्निधापित ●
दिक्षु दक्षमवनावनाकुलम्
दिक्षु सन्नद्धमेघासु
दिगङ्गनानां गगनाङ्गणस्य
दिग्दर्शयामास मुखं सरागम्
दिनिरोधिनि दिगन्तरलिप्ये
दिङ्मुखाहूतविख्यात
दिव्याकृतिं दिव्यविलासभाजम्
दिश निशाम्बुजदीनमुखाय में
 
रामचरितान्तर्गतपद्याना-
पृष्ठ.
 

 
२१७ । दिशमयमधितिष्ठति प्रतीचीम्
२३५ । दिशि दशशतनेत्रपालितायाम्
९३ । दिशो दहशिरे तेन
३१४ दीधितीः परिचिताः परित्यज
६९ दीपः सतां स खलु पाल०
२३६ । दीपकृत्यमकरोदुपान्तिके
५३ दीर्घाक्षमुन्नसमरालाशरोरुहाग्रम्
५५ दुनोति व्युषितो वेषः
५१ दुन्दुभयो दिवि दध्वनुरुचैः
१९८ दुरितानि दशास्यस्य
१३ दुरुपक्रमघोरमर्मशल्यम्
९६ दुर्निररीक्ष्यमुखमण्डलदीप्ति ०
 
१५१ दुर्वारदुर्गतेरेव
१८८ दुर्वारशूलाः सुलभार्धचन्द्राः
२४७ दुष्टदैत्यकुलमारि नमस्ते
 
१०५
 
दुस्सहानुशयसंज्वराज्जहुः
३१५ दूरं निमज्ज पौलस्त्य
२२२ । दूरं मम न प्लवङ्गवीराः
८६ । दूरं व्यतीत्य कपिकर्दम •
१२४ दूरतोऽध्वश्रमक्षामाः
१८ दूरदन्तप्रभापठिम्
 
१६ । दूरप्रकाशदशनालि
दूरमस्खलितशक्तिशरीरा
 
<
 
३६ दूरमाह महाराज
२६ । दूरमिश्रितपरस्पराङ्गकै.
१३९ दूरमीयुश्च दृष्दैव
५ दूरमुत्थापितो लक्ष्म्याः
२८७ । दूरमुत्सहते राजन्
१८ । दूरमेति सुहृत्सार्थ:
 
पृष्ठ.
 
४८
 
४९
 

 
१४
 
१०२
 
१७
 
२१२
 
१०२
 
२८१
 
१४०
 
२०९
 
१४७
 
१४२
 
२५६
 
२५१
 
१२८
 
३२३
 
८१
 
१८०
 
२२०
 
१४३
 
२८३
 
१६
 
९२
 
२४६
 
२८१
 
३१८