This page has not been fully proofread.

ता: संपदस्ता विशिखा: सशाखा:
 
ताडितः शरधाराभिः
 
तातस्य तातमित्रस्य
तातस्य वेत्सि मे वीर्यम्
ताताः क्षिपताप्सु मामितोऽद्रेः
तादात्विका त्रस्यति कोऽप्यपायाद्
तानत्यर्थं तक्ष्णिशृङ्गानिवोक्ष्णः
तानत्युग्रप्रत्यनीकाभियोगान्
तानथाश्वास्य चकितान्
तानाकिरन् पृथगुदीरित
ता नासयस्ताश्च शिता न
तान् कुन्ताशनिमुद्यम्य
 
ताप: ग्वलदुष्प्रलापजन्मा
तापसीनां समाजेषु
तापिञ्छकल्पः ककुभि प्रतीच्याम्
 
तामतीत्य परिखां प्रतस्थिरे
तामथोद्दीपयामासुः
तामद्राक्षुर्ध्वान्तनिर्व्यूढनेत्राः
तामनीक्षितचरीमधीरताम्
तामन्तरिक्षावतीर्य दूरम्
तामीक्षमाणो नगरीमकस्मात्
 
तामुवाच हनुमानुचिता ते
तामेकपत्नीं रघुनन्दनस्य
तायते म्म तरुणेऽपि दारुणम्
तारः सारान् हन्त्ययं नैकषेयान्
तारया किमपि स्त्रीत्वात्
तारायास्तनयोऽयमार्यसदृश
तारेयश्चरणरजोऽङ्ङ्घ्रिपैः
तारेयागमनसमुद्भवत्प्रहर्ष ०
 
मकारायनुक्रमणिका ।
 
पृष्ठ.
 
१९८ तारेयोऽभूद्दक्षिणे तस्य पार्श्वे
३१६ तावत्तं कपिमशकाः समाकुलत्वम्
 
७ तावथोल्कार्चिषा वीक्ष्य
 

 
२२२
 
२४६ तावदेव विकल्पोऽयम्
१२२ । तावहृढपराकार
२०१ तावुभौ भ्रातरौ यत्र
२६८ तासां तदैव शुचिसूनृत
२६७ तासां प्रकामतनुकान्ति •
९४ तासां शत्रोर्वाहिनीनां तथाऽऽजौ
। तासु लथोत्तरवरांशुकपलवासु
२९४ तासु स्थलीषु ललितासु लतासु
३१२ ताम्ताः पुरोगमृदिता मृगपक्षि●
१२५ । तिरश्चकार केयूरम्
८७ तिरोऽभवज्जर्जर झल्लरीरवैः
२७ तिष्ठ तिष्ठ दशकण्ठ
२५४ तिष्ठ प्रहर सारं ते
३२१ । तीरान्तिकेस्वपसृताम्बुषु
२६८ तीर्णा मही महाभाग
११ तुरङ्गदर्याप्त
१४८ । तुरङ्गमातङ्गरथाङ्गपत्ति ०
१५१ । तुल्यं गवः प्रसरति स्म
१४१ तुष्टुषे सुरसंघातैः
१४९ तुहिनांशुतत्प्रतिशरीरभृतोः
२१७ । तूर्याणामुभयचमूसमुद्भवानाम्
२६६ । तूलीं धूलीभिरकिरन्
२४९ तृणोद्गमाभैर्गरुडोपलानाम्
 
५४ तेऽङ्गदद्विविदनीलनलाद्याः
३०७ ते च तस्यास्तलस्त्रस्त
 
२५३ ते चोपसस्रुः शनकैः
 
पृष्ठ.
 
२६७
 
३०७
 
३१९
 
२८२
 
२७९
 
१६३
 
१६१
 
२६५
 
१६१
 
२२१
 
२२१
 
३७
 
२१८
 
९८
 
२२१
 
८४
 
१८३
 
२८९
 
२१९
 
१०१
 
२२७
 
३०६
 
९२
 
१४६
 
१३७
 
८३