This page has not been fully proofread.

४१८
 
तया तेषु तपस्विन्या
 
तयोः कवोष्णाचलवाहिनी जलम्
 
तयोरथाश्यानविशुद्धचीरयोः
 
तयोरासीद्दीर्घः तरुपरशुपात
तयोस्तदानीं तुमुलारवोर्मिः
तयोरसंभेदपृथुभिः
तरवस्तरुणच्छदा इति
तरुणे तरणाविवोद्यति
 
तव प्रसूःकृतपृषदश्वरञ्जना
तव शऋजिता सुतेन तौ
तव सुप्रवृत्यधिगमोऽद्य
तवानुगैरेभिरुदग्रविग्रहैः
तवावरोधः ककुभः प्रसाधिताः
 
तवासिपाणेवरुणो वराकः
तवैककस्य क्षणदाचरेन्द्र
तवोपमा कमलभवेन योगतो
तवोर्जितं यदि वदति स्वयं स्वभूः
तस्तार हस्तद्वितयप्रकर्षात्
तस्थुःक्षणमुत्थिताः समेत्य
तस्थरास्थितमनुष्यमूर्तयो
तस्थुर्विन्ध्यगिरिप्रस्थे
तस्थौ तथैव प्रतिरुद्ध दिक्षु
तस्थौ परं भास्करसूनुरेकः
तस्मादपि दहत्युच्चैः
तम्मिन्निति वादिनस्तदानीम्
तस्मिन्महीयसि निशाचर
तम्मिन् समाहृतसुरासुर
तस्मै तदाऽभिमुखनिर्मलवीचि
तस्य चक्रुश्चमत्कारम्
 
रामचरितान्तर्गतपद्यानां-
पृष्ठ.
 
9
 
। तस्य च प्रवयसो जटायुपः
तस्य तन्मत्सरान्धोऽपि
। तस्य पित्रा निरस्तस्य
तस्य वीक्ष्य वपुरुन्नतवक्राः
२९० तस्य साहायकं रुद्राः
१०० तस्याकृतिविशेषस्य
 
३३०
 
१०४ तस्यागमाद्यः सहसा भविष्यत्य •
३०० । तस्याङ्घ्री सपदि महीन्दुर चन्द्र
१३५ तस्यां तस्यामापतन्त्यां शरास्ते
तस्यात्र कदाचिदह्नयतीते
१७४ । तस्याथ राघवसरोरुह सौहदेन
 
२९७
 
४२
 
तस्याध्वानं रोद्धुमन्तर्धिभाजः
 
४१
 
तस्यापतन् शनैः मूर्धिन
२९१ । तस्याभ्युदयेन तेन तेने
१९१ ।तयामतिक्षुद्रसभासरस्याम्
१३५ तस्यावलेपस्तिमितादरस्य
१३५ तस्याव्रजत्कुम्भहनुः पुरस्तात्
२९४ । तस्यैकस्य निकामदानरभस
१२२ तस्योर्जितेनातिरवेरवद्यम्
१६ तां गान्धवाहिर्गगनस्थ एव
७२ तां तथाऽबोधयत्सद्यः
२९० । तां तापसीं चिन्तयता
२९२ तां बिभेद घनपीवरकायाम्
८ तां वज्रपातप्रतिमां प्रवृत्तिम्
१२५ । तां वागुरामिव दृढां दृढपीनवक्षाः
२९५ । तां वितर्ककणकूणितनेत्रः
१६३ तां विदार्य निरियाय हनूमान्
२२३ ताः कर्कशाः कपीन्द्रेण
 
२ ता: पांसुपर्णतृणशाखिमहीधराणाम्
 
पृष्ठ.
 
११
 
९७
 
९८
 
१३९
 
१८२
 

 
२३
 
३०९
 
२६८
 
१२६
 
२१९
 
२६३
 
९२
 
१२८
 
२०२
 
२३५
 
२९३
 
९१, १६०
 
२४
 
१४६
 
२७४
 
२१०
 
१४१
 
२९१
 
१४५
 
१४०
 
१४५
 
३१५
 
३२४