This page has not been fully proofread.

जायते स्म घनमालतीगुण
 
जितवानसिराश्व
 
जितास्तवामी सुभटाः पुरस्तात्
 
जिते जगद्व्यसनसमातिरम्बुधौ
जितोज्झितानां जगतां शुभाय
 
जितोऽम्बुधिर्जनकसुतेयमीक्षिता
 
जितोऽस्ति ते जलधिरयं तरङ्ग ०
 
जितोऽस्त्ययं तिमिनिलयः
 
जित्वा घुसृणविच्छित्तिम्
जित्वा स जितेन्द्रियः कथंचित्
 
जित्वा मधुमणिभिः प्रबोधखेदम्
जिह्वोष्ठ मेद्येषु भटाः कर्पानाम्
जीवन्ति कपयः सर्वे
जीवन्मृतः पुनरहम्
जृम्भाभरादुर विसङ्गतानाम्
 
ज्ञप्तिरित्यवितथा तव मूर्तिः
 
ज्ञेयोऽस्ति पूर्वमरेरुदन्तः
ज्येष्ठमासन्नसंग्रामम्
ज्वलत्सु मणिदीपेषु
ज्वलदनलविकृष्टहेमगौरः
ज्वलन्ति वारीणि तपन्ति रात्रयो
ज्वलन्महानायकचकवालाः
 
ज्वलित्वा तूलवत्तच्च
ज्वालामुखानां प्रसरात्
ज्वालामुख्यः शोणितस्नेहपूर्णाः
ज्वालावलिक्षिप्तवपुःप्रकाण्ड
 
झटिति प्लवगाग्रणीरपाम्
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 

 
१७ तं कालकल्पं कियता श्रमेण
२९६ तं केलिचञ्चलविलासिजनं प्रदोषम्
१९० । तं धुताग्रजलवाहपवित्रः
तं निनिन्द शुकः शत्रुः
 
तं निशम्य सबलस्य राघवो
तं निशम्यैव निष्पन्
 
तं प्रतीयेष महिषी
 
१२२ तं मुष्टिना वक्षास निष्ठुरेण
३०५ तं मुहूर्तधुतशृङ्गमगेन्द्रम्
२३७ तं मूर्छान्तं चक्रुरागत्य वैद्यम्
३१८ तं राजपुत्रापशदम्
३१६ तं वर्तमानमपि कल्पय वृत्तमेव
 
२८ तं विलोक्य चकितन्निजशिष्यान्
१४३ तं विलोक्य जलधेरुपरिष्टात्
 
२५ तं विलोक्य पथि कान्यपि दूरम्
 
२१७ तं विहस्य दशकण्ठनन्दनः
२०६ तं वृक्षवर्षैरकिरन्
४८ तं संस्मरन्निजपितुर्निकृतिप्रपञ्चम्
३५ । तं सेनानीरानिलिः सालजालैः
१४७ तटशिखरगतस्तटान्तराम्र
 
७८ । तटिदिव तरलस्ततो विराजत्यु ०
२०७ ततः परिकरन्यास
 
२६८ । ततः प्रतस्थे रघुनाथसन्निधिम्
 
१९९ । ततः प्रतिभटाटोप
 
४१५
 
१३२
 
१४८
 
१३१
 
१३४
 
तं प्रत्युग्रायुधग्राम
 
१३३ तं बभार न विधुः नवोदयम्
 
१८
 
२७३ तं भास्करिः स्फुरितभास्वरवक्तचिम्चः ३२५
 
२९१
 
१३७
 
२६४
 
९८
 
१६७
 
१४०
 
१३९
 
१४०
 
२६१
 
३१२
 
ततः प्रफुल्लस्थलपद्मिनीनिभा
१०५ । ततः शुद्धान्तमविशत्
 
पृष्ठ.
 
२६
 
१६१
 
१३९
 
२०७
 
२५४
 
२७३
 
२१२
 
१००
 
३२४
 
२६४
 
१००
 
३९
 
९४
 
४३
 
२०९