This page has not been fully proofread.

४१४
 
जगाढ़ भीतां जननीं स भूयः
जगाद सौमित्रिमुदीक्ष्य चान्तिकात्
 
जगाम भञ्जन् कमलानि कोकः
जगाम सिद्धौषधताम्
जगृहुर्दशापि दशकण्ठसैनिकाः
 
जगृहुस्तदोमिति चमूपतयः
जग्मुः स्थलीभिरुपशैल
जग्मुरस्थितमुदायुधा मिथः
 
जम्मुर्जाम्बवतो मूलम्
जग्रसे गजतनुर्दनुसूनुः
जग्राह नासौ वचनं शुकस्य
जग्राह संग्राहयुगेन भूयः
जग्लौ जगन्मनोज्ञाभिः
जनकः कुशिकात्मजेन जोषम्
जनकेन्द्रसुतापतीषयो
जनं न पप्रच्छ निषेधपण्डितम्
जननीति सा न परमेव कैकयी
जनयति क्रियमाणमसौहृदम्
जनयति न भयं हयाननानाम्
जन्तूनामुचितमनित्यता न पश्यत्यु ०
जम्भारेरपि सरहस्यजृम्भकानाम्
जयः पुण्यपराधीनः
जयति जगन्ति भ्रमन्ती
 
जयति मुग्धमृगाङ्कसुतो बुधः
जयतीह विधिर्न पौरुषम्
जयत्यदः प्रतिदिन मंशुमानियत्
जयत्यपारे पयसि
जयत्यस्य घनश्यामो
 
जयत्वयं त्वदभिसरः सरित्पतिम्
जयाञ्जनातनय तनुष्व वर्म तत्
 
रामचरितान्तर्गतपद्याना-
पृष्ठ.
 
२३८ जर्जरं त्यजति वासरप्लवम्
३१ जलं जलं यावदुदीरयन्ति
२९ । जलजानां सुमनसाम्
 
९४ जलनिधिमधु मेरुबीजकोशम्
जलपङ्करजोऽनिलातप
 
१७६
 

 
२३०
 
जलमुच इव धारा
 
२२० जलैर्जहासे विधुतैर्दिदीपे
 
२५७
 
जवेन केचिज्जगृहु:
 
८१
 
जहार जीवेशहाद
 
१४२ जहीहि बाष्पं विशदोऽस्मि लक्ष्मण
 
२३५
 
२९२
 
२०७
 
जागर्ति योगनिद्रालुः
 
। जागर्षि काश्मरि निषीदास कोविदार
 
जागर्षि जानकि विषीदसि किम्
 
जातं विभातममलम्
 
३०४
 
१५४
 
जातप्रकाशासु बहिःस्थलीषु
१७३ जाताद्भुतैर्याभिकयातुधानैः
। जाताश्चर्याः केवलं ते निदध्युः
 
१७
 
जाता: स्थलानि सरितः सरितो
 
४७
 
३१०
 
जाते युवामतिचिरान्नयने कृतार्थे
जातोऽस्मि वर्महर एष शिशुन
 
३०५
 
जानन्तोऽपि जगत्यस्मिन्
 
२८२
 
३३१
 
। जानाति भवानिमं पुरावित्
 
३२२ । जानासि तत्त्वं परमायुधानाम्
२९६ । जानासि वालिनो वीर्यम्
१३३ जानासि वीर्यमनघे मम
 
७३ जाने पिशितं च कातराणाम्
 
७५ जानेऽवरजस्य न प्रवृत्तिम्
१३४ जाने वाली न रामेण
 
१३५ । जाने सखि ज्वलति पुः सकलेय
 
पृष्ठ.
 
१३
 
१९४
 
५२
 
१०५
 
१८९
 
१९४
 
१९५
 
१९६
 
३६
 
७४
 
१९
 
१६६
 

 
२७
 
२८८
 
२६७
 
२२०
 
२८६
 
३२८
 
२०९
 
१२९
 
२०१
 
१८९
 
१२७
 
१२७
 
२४९
 
१६२