This page has not been fully proofread.

चक्रे चक्रे हुतारातिः
चक्रे शकलत्रयं जटायुः
चक्रैर्मोचाकाण्डवत्खण्डशस्तान्
चक्षुषा विकलेनापि
 
चक्षुष्मानास यदि पश्य नः प्रमाणम्
चचार चीरान्तविलोलमर्चिः
 
चचाल वाचालमहीधरा मही
 
चञ्च्वैव कथंचिद॒क्षमत्वात्
चतस्त्रस्तस्य चतसृषु
चतुरङ्गपताकिनीपतिः
 
चतुरन्तचलद्विलोचनो
 
चतुर्णामाकण्योर्जितमिति
 
चतुर्दशानां भुवनेश्वराणाम्
 
चतुष्पाणि चतुष्पादम्
चन्द्रातपानुभवगाढतर। भितापः
 
चन्द्रातपेनेव सुधासमुद्रम्
 
चरणरागमयावकसंभृतम्
 
चरणेष्वसुरा लुठन्ति नः
चरणौ कुरुष्व विवृणुष्व
चरमं चारुशीलानाम्
चरमं ययुः प्रणयिनः कमला
चरैश्चिरेणाधिगतप्रवेशैः
चर्मवर्मशकलाकुलोर्मयः
 
मकाराधनुक्रमणिका
 
पृष्ठ.
 
चल चन्दन गन्धमादन
चलति मेरुरपांनिधिरुच्चल
चलेषु वायोः प्रतिघेषु वन्हेः
चस्खलुच्युतललाटशोणित
चस्खाल नामसु ननाम
चाटुः स च कोऽपि किङ्कराणाम्
 
७७
 
चालितेष्विव चेतस्सु
१२० चिक्षेपोच्चै राक्षसानां सहस्रम्
२६४ चित्तमभ्यस्य कल्याणीम
२७३ । चित्राङ्गदे चिकुरमाहर वेलतु भ्रः
३०८ चिन्ताकुलेऽपि हृदि सप्रणयोपचारः
१९३ । चिन्तातुल्यं तान् प्लवङ्गप्रवीरान्
३७ । चिरं तदाऽध्यास्त मनोभवज्वरात्
१२२ । चिरं प्रदीप्योपरतार्कपावकम्
३१९ चिरमास्स्व विनीतात्मा
३०० चिरादप्यशकल्लोल
१०४ चिरान्मनोहारि तथेदमद्य मे
३११ । चुक्षोद कोटिमपिनट् प्रयुतं प्रहस्य
 
१४७ । चूर्णीकृताभिरपविध्य गुणान्मणीभिः
१०१ चेलुरुन्मूलितासन्न
१६६ चैत्यषण्डेषु पाण्ड्यानाम्
२८७ च्युतसङ्कटत्वविकटत्वकथाः
 
११२ । छायया निजतनोः स तदानीम्
१७३ । छायाः फलानि कुसुमानि
३१९ छायामिवोष्णलहरीभिरुपप्लुतां ताम्
२३० छित्वा शतसरं हारम्
२८८ छिन्नाः सटाः शिरः पिष्टम्
२५७ । छिन्नामिव श्रुतिमपस्मृतिसंहिताभिः
 
१०३
 

 
५६ जगतीक्षितेह पवमानसंभव
१४८ जगत्कामन्ति निर्विघ्नाः
२५६ जगदेतन्निपतति
 
१६६ । जगदे तमुदीक्ष्य विस्मयात्
१२४ । जगाद भावं वचसैव जाम्बवान्
 
४१३
 
पृष्ठ.
 
२४८
 
२६४
 
२७९
 
१६२
 
४६
 
२६७
 
१५५
 
२४३
 
८८
 
३१
 
३२४
 
३२५
 
९४
 
८५
 
२३१
 
१३९
 
२२१
 
१६४
 
९३
 
९६
 
१६४
 
१७२
 
८०
 
२७९
 
२९९