This page has not been fully proofread.

`क्व प्रयात रजनीचरेश्वरम्
·क बिलं क्व च साऽमरावती
क्व भानुमत्याः स्फुरितम्
क्व रभसः क्रमते रभरम्भयोः
क्व स गमिष्यति संप्रति पापकृत्
क्वस गम्भीर विशदो
व स रामः क सा सीता
 
क्व सुखं मुहूर्तमपि सर्वशङ्किनो
क्वाप्यवाजी द्वज्ज्रदंष्ट्रस्तदानम्ि
क्वाप्यस्रपाः क्वापि परं प्लषङ्गाः
 
क्वायोध्यको दाशरथिः स रामः
क्वायोध्या क्व च लङ्केयम्
क्वाशाः व भूः क्व गगनम्
क्वासौ नलो. जलनिधिः
क्वास्यचन्द्रः स हेमायाः
क्लिश्नाति साधुचरितान्
क्षणं प्रिये मन्युरयं निवार्यताम्
 
क्षणं मिथः केलिरयं निवार्यताम्
क्षणं व्याकृत्य काठिन्यम्
क्षणः कलानामयमेव नर्तकाः
क्षणमंत्र च नाथ वीक्ष्यताम्
क्षणमस्त्वयमर्हणाक्रमः
 
क्षणमिह क्षणकोपिनि सुप्यताम्
क्षणमीलितलोचनावलिः
क्षणविनीत पवित्र परिच्छदो
 
क्षतशतविषमीकृतोद्भटाक्षि
 
क्षताघरं सत्रणमेखलातलम्
क्षन्तुमर्हसि जीवेश
क्षान्तं प्रमादकापेयम्
 
मकाराद्यनुक्रमणिका
 
पृष्ठ.
 
२५९ क्षितिधरमनयोर्महेन्द्रमेकः
११७ । क्षितिमयमनुशोचति प्लुतार्धात्
२११ । क्षितिमेकरथेन सिन्धुनेमिम्
५५ । क्षिप्तमंशुकमिदं मयोरसि
६१ । क्षिप्तमिन्दुरुचिभिर्व्यलम्बत
२११ क्षिप्तोऽङ्गदः क्षितिमभूत्
२७१ क्षुण्णः कपिकिशोरेन्द्र
१७७ क्षुण्णा घनसंहतिर्ग्रहौघः
२६८ क्षुण्णायां दिशि युष्माभिः
२८९ क्षुण्णो गमिष्यत्यधुनाऽरिमांसैः
२०४ । क्षुद्रभावात्तुदन्तोऽपि
२८१ क्षेमवानिव दुष्कालः
२२२ । क्ष्वेडारावैः स प्रमाथी शशाम
 

 
२७२
 
२११ खण्डिता इव खिद्यन्ते
७ ७ । खरादिरक्षःकदनेषु दीर्घम्
३३ । खानि यद्यपि सुप्तानि
३८ खे ककुप्सु भुवि च क्षपापतेः
७४ खे मूर्धानः सत्वरापातचण्ड
१५७ । ख्याताऽसि तयोर्द्वयोः प्रवृत्तिम्
 

 
२९७
 
११९ गङ्गे सरयु प्रतीरयोर्वाम्
५७ । गच्छतस्तुरगीं गतिः
३०३ गच्छन्ति गतिं त एव शुक्लाम्
६० गच्छन्त्यमी सिन्धुतटीः
 
५१ गच्छ वत्स शयनीयमात्मनः
१५९ । गच्छाथवा रामसमीपमेव
 
२१५ । गच्छामि शत्रुकढनाय किमाज्ञया ते
९३ । गजगिरेर्यदि शीलयति स्थली:
 
४११
 
पृष्ठ.
 
५२
 
४९
 
१७
 
१८
 
३२५
 
८६
 
१२३
 
८९
 
२८९
 
२१३
 
१८४
 
२६९
 
२०९
 
२५
 
२८४
 
१८
 
२६८
 
१२५
 
१२६
 
२०९
 
१२१
 
८०
 
१५
 
२०५
 
३२९
 
१९