This page has not been fully proofread.

किमुत स्मरखण्डिता रतिः
 
किमुत्सवानुत्सवजांतरङ्गान्
 
कि मुदितै हुर्बिहुविस्मया
किमेतदित्यूढवितर्कदोलो
किमेतयोरस्त्यशुभम्
किमेष्यतास्याः सदृशं निकेतयोः
 
किम्भो विषादलुलित
कियच्चिरं त्यक्ष्यति मानुषी न सा
कियच्चिरं पुनरसौ
कियच्छेषमहः पश्य
कियती निशा निषध यामवती
कियन्नभः क्ष्मा कियती पयोधयः
कीर्णामवर्णकणिकाभिरिव प्रसिद्धिम्
 
कीर्यते कृतरवैः खगव्रज्ञैः
कीलालं कलश इवोद्वमन्
कुटीयमल्पा शतपत्रसद्मनः
कुण्डलायाः क्व तौ गण्डौ
कुतः कस्त्वं कथमिह
कुतस्त्यमोजः सहसेदमग्नेः
 
कुमार कुरु विश्वासम्
कुमारममद्यपि
कुमारास्तेऽथ चत्वारः
कुमारि कीरं करयोः कुरुष्व
कुमुदवनमहेतु त्यक्तनिद्रम्
कुम्भकर्णः किमत्राह
कुरुत मार्गमनर्गलरंहसः
 
कुरुतामियं किमथ नाथ
 
कुरु प्रसादं प्रह्लाऽस्मि
 
कुरु यदाह महाहृदयः सुहृत्
 
५२
 
मकाराधनुक्रमणिका ।
 
पृष्ठ.
 
११० कुरु स्थिरं परिकरमीयतामितः
१५० कुर्वाणयोः सरसि पद्मवनावनद्धे
 
६० कुलभवनममुष्य भूभृतोऽष्टौ
९१ कुलवृद्धवसिष्ठवारिताश्रुः
२७७ । कुलवृद्धेषु तिष्ठस्व
३२ । कुलाङ्गनाः सेदुरुपोढसाध्वसाः
२०८ कुलालिकां मार्गति मत्तहंसी
३३ । कुल्योलङ्घनलाघवेन जलधीन्
 
६ कूजत्कारण्डवकुला
७९ कृच्छ्रलब्ध नगराङ्गसन्धयो
२२७ । कृतं त्रिलोकीकदनं कदापि
४५ कृतं न किञ्चिदक्षेण
१६४ कृतं न साधु पौलस्त्य
१३ कृतं पुरुषकारेण
३०९ । कृतकुलिशकठोरमुष्टिबन्धः
४५ कृतकृत्यमिवागतं पुरस्तात्
२११ । कृतवसतिरयं कपिः कुमार्याम्
१८५ कृतसमस्तनियोगमनागसम्
९७ कृतानतीनुत्तमयूथपानसौ
७२ कृतावहेलः प्रणयप्रसन्नम्
२१३ कृतोऽद्विदुहितुः कम्पः
 
३१२ । कृत्वा विकोशमपि खङ्गमसौ निषिद्धः
१९६ कृत्स्नैव सोच्चैरथ पूरपूर
२० कृपणं न लक्ष्मणमपीक्षतेऽधुना
१८६ केचिच्छ्रवांसि मुरलोर्मिरखैरधुन्वन्
६२ । केचित् क्षणार्धमभजन्त भुजङ्गवल्लीः
१७१ ।केचित्तमाक्रान्त बिलम्
२१५ केचिद्रनाहकसुमोत्करतुल्यवर्णैः
६० । केचिद्गन्धादन्धकारे ऽभिजघ्नुः
 
४०९
 
पृष्ठ.
 
१३५
 
२९
 
४९
 
६७
 
२४५
 
१५४
 
१९६
 
५४
 
८८
 
१९
 
१९१
 
१८८
 
२४६
 
२८१
 
१६९
 
१३
 
४९
 
५८
 
३९
 
२३
 
२०८
 
२०५
 
२३७
 
१७३
 
२२१
 
२२२
 
९५
 
२२०