This page has not been fully proofread.

किं तेन मैथिलि करिष्यसि
किं त्वमेकपुरोत्सादात्
कि दुर्गमर्गलभिदा हरियानाम्
किं दूरमापतसि मानसवेगपुत्रि
किं न कुर्वन्ति मां वीक्ष्य
किं न गायन्ति किन्न
किं न पिष्ट: शतघ्नीभिः
 
किं न प्रपञ्चो लीलाया:
 
किं न संभाषसे राम
 
किं नाथ खिन्नोऽसि गताः क्रियन्तः
किं नादिशसि सौमित्रे
 
किं नामोपहससि नः
 
किं पश्यत यात लोकपालाः
किं पुत्रि कामवति कातरतामुपैपि
किं प्रसुप्ताः परीहासाः
किं प्रस्खलतीव सन्नचञ्चुः
किं पृष्टमेव सखि पृच्छसि
किं भूयसा वा मम चिंन्तितेन
 
किं भूरिभिरीरितैः कर्षान्द्राः
किं वः कथयामि वानरेन्द्राः
 
किं विद्विषोऽप्युपचरत्यधुना सुपेणा
किं वृद्धभावाद्विकृतिस्तवेयम्
किं वैष्णवस्य महसः
किं शक्रजित्प्रभृतिभिर्युवराजवीरैः
किं सीतया गच्छतु सा तमेव
किं सीदसीत्थमधिगच्छ मनीषितानि
किं सूनृतैः शक्रजितः शिशो
किं स्विवीयसो देशान्
किञ्च वत्स दशासाम्यात्
किमगाद्विजयाय वज्रिणो
 
रामचरितान्तर्गतपथाना-
पृष्ठ.
 
पृष्ठ.
 
१९१
 
१६८ किमङ्गनानां भुजकन्दलीयम
२८१ । किमङ्घ्रिणा विलिखास मैन्द मेदिनीम् १३२
७१ । किमत्र पश्यामि किमत्र लाये
३२६ । किमधः शिवलिङ्गलङ्घनात्
२१० । किमनिमित्तममी निपतन्ति वा
२०९ । किमनेन कायविभवेन वारिधिः
 
१८१ किमनोकहशैलवृष्टिभिः
२१० । किमन्यद्देहि वैदेहीम्
२७६ । किमपि कोपि न पश्यति पृष्ठतः
 
२९३ । किमपि निष्करुणस्मरसायक
 
२७५
 
किमपि सन्दिश वस्त्वतिसुन्दरम्
 
३०८ । किमभाङ्गीः क्षितिरुहान्
१२६ किममीभिरम्बुजदलव्यजनैः
 
१६२
 
२१०
 
१२०
 
३२६
 
१५०
 
किमम्बरे किं भुवि किं पयोनिधौ
 
किमयं सुमहान् भुजङ्गमः
 
किमर्थमिममुद्देशम्
 
क्रिमवनितलादुद्गच्छन्ति
 
किंमवाप्तसमीहितान्तरः
 
१२५
 
१२७ किमशक्ताः किमस्निग्धाः
 
३२४
 
किमश्नासि परोच्छिष्टम्
 
२३८
 
किमस्तमस्त्येव गतो विवस्वान्
 
किमार्य धनदं यामि
 
किमित्थमेव क्षपितो निशीथः
 
किमित्थमेवावतरामि तूर्णम्
 
१५०
 
११०
 
५६
 
८ किमुच्यते बहुतरमेवमादिषु
११.४ । किमुडुः स्खलितेयमत्ररात्
 
१७१
 
३०२
 
२४५
 
५८
 
१७
 
५८
 
१८५
 
२२७
 
३२
 
१०३
 
९५
 
२७०
 
११४
 
२७५
 
२७३
 
१५०
 
२१७
 
२१
 
१४९
 
३२३
 
२०४
 
१६६ किमिन्दुना चन्दनवारिणापि क्रिम ३९,६३,८०
२०२ । किमिन्दुनेन्दीवरमप्रयोजनम्
७९ किमियं करुणा शरीरिणी
 
१५९
 
११०
 
१.१०