This page has not been fully proofread.

कपियोधयुवानमित्यसौ
कपिराज गच्छ पुनरेहि राघव
कपिराजसमर्पितं च गाढ
कपिः स दग्धो न विलोक्यते ऽग्नौ
कपिसभटसमाजदत्त कर्णः
कपीश पश्य निपुणम्
कपेस्तेनावलेपेन
कमलासनप्रतिसमःस जाम्बवान्
कम्पं नियम्य स जगत्रय कम्पकारी
क्यापि लब्धं जनसंनिधौ रहः
कयापि सार्धं विधुते ससंभ्रमम्
कयाऽप्युपालभ्यत मन्युगद्गदम्
करकं च करेण बिभ्रती
करपल्लवपर्वमूलमूर्च्छत्
कराभ्यामभिनत्खङ्गम्
करी करेणुष्विव सल्लकीवने
 
रुरुरुध्यसे चिरम्
 
करेणादाय लाङ्गूलम्
 
करोति कच्चिन्न वृथा जलव्ययम्
करोति लोलानलिनो
 
करोतु कृत्यं मणिदीपशाखिनाम्
 
कर्तव्यनिर्णयविरूढमनःप्रसाद
कर्तव्यमथ प्रियान्तरं चेत्
कर्तव्योपकृतिः सद्भिः
कर्तुं प्रियं रघुपतेः स तदाऽध्युवास
कर्माणि प्रगुणे पुंसः
कलं कणन्त्यः कलहंसमालाः
कलहा रतियस्ताश्च
कवेिश्च जीवश्च सुतश्च भूमेः
कवनां किं दत्तैः
 
मकाराधनुक्रमणिका ।
 
पृष्ठ.
 
१०७ कर्वान्द्रैरुद्भूतं जितमनघशीलैः
१७५ । कश्चिदागमितचिन्निशानिलैः
६५ कषन्नपि कनीयस्त्वात्
 
१९५
 
कस्तिष्ठति गतः को वा
 
५२
 
कस्यात्र च रुद्यते गतः कः
 
कस्यार्थस्य कृते विद्धाः
 
२७८
 
२४८ कस्यावलम्बादकरो त्रासम
१७४ । कस्यास्ति शक्तिस्तव राजधानीम्
१६६ । कस्येदमानतमुखम्
१५४ का कथा मर्त्यपिण्डानाम्
 
१६०
 
१५९ । काकुत्स्थ प्रलयघनाघनेषुधारा
कान्त्या परप्रहरदक्षमसौ तदानीम्
काप्यभिख्या विरजसोः
काभ्यांचित्प्रसभमपूरयत्कपोलौ
कारौकसि त्वमुषितश्चिरमेष यम्य
 
११०
 
कार्यदिग्गृह्यतां कापि
 
१००
 
१६०
 
११५
 
९७
 
४२
 
कार्यमार्य परिशिष्टमुच्यताम्
कार्यत्वराभिः स्खलितं न धैर्यम्
 
कार्यान्तराशारहितेन तेन
 
कालत्रयो र्मिविजयी
 
कालनेमितमो घोरम्
 
८०
 
१५७
 
२९ कालस्तरङ्गवति महलमन्द्रकाणाम्
कालेन तेन हनुमत्कथितप्रवृत्तिः
कालो मयाऽनत्रशरत्पदवीर सेन
 
१२९
 
किं कुम्भकर्णानुन निकृष्टे
 
किं क्षिप्तमचलप्रान्तात्
 
२२३
 
२८२
 
९१
 
८५
 
२६ । किं ते किष्कन्वया कार्यम्
 
२०
 
किं ते कृतं सुरगणैः
 
किं गुणानां समग्राणाम्
 
किं तात त्रिभुवनजित्त्वमेकशूरः
 
80
 
पृष्ठ.
 
२१८
 
२६२
 
२१३
 
२८०
 
१२१
 

 
२६
 
१९९
 
३२६
 
२८३
 
३०९
 
१६५
 

 
३०६
 
१६८
 

 
११
 
२०१
 
२१
 
७३
 
७४
 
१६२
 
२१९
 
४६
 
२०२
 

 
३१०
 
१८९