This page has not been fully proofread.

४०६
 
एह्येहि वत्स गुरुवत्सल शौर्यशालिन्
 
एह्येहि स दह्यतां कुरङ्गः
 
ऐश्वर्य गुरु सर्वस्मात्
 
ऐश्वर्यमुपभुक्तं ते
 

 
ओ नमोऽच्युत विरिचिबिडौनः
 
ओघो मे शरसरितामनेन तीर्णः
 
ओतुनेवात्मतोकानि
 

 
औदयेन शशिनो गभस्तिना
 
औदार्यमार्य हनुमन्
 
औरसानपि सुतानरीनिव
औषधनामधिपतिः
 

 
कं वीक्षे क्व बत निवेदयामि दुःखम
कः कदाऽप्यभिमतेन घटेत
कः कर्कशाहवसहे सति
कः शक्नोति समाहर्तुम्
ककुदानि महाधनान्यमूनि
ककुभः स्थिरदाहभूमिताः
ककुभामुवाच विचयं तमुच्चकैः
 
कक्कोलीतरवस्तुङ्गाः
 
कक्षयोरक्षिपत्पाशम्
 
कच्चित्तं दैत्यहा देवः
 
कच्चित्तस्य क्षमाहेतोः
कञ्चित्प्राणिषि पौलस्त्य
 
रामचरितान्तर्गतपथामा-
कच्चिदुद्बुध्य कुपितः
 
कञ्चिन्नार्यस्य कायोऽयम्
 
पृष्ठ.
 
३२९ । कच्चिद्वालिसगन्धस्त्वम्
१२६ । कच्चिन्मत एष वः कपीन्द्रः
कटकं निवेश्य कटकेऽथ भूभृतः
 
२०९ कण्ठेन वज्राङ्कितनिष्कलक्ष्यम्
२१४ । कतिपयगणगोत्ररानुदीचः
कतिभिश्चिदृपोढकृत्यगन्धैः
 
कति मन्त्रिणः कति रहस्यरक्षिणः
 
कथं कथंचिज्जितकोपेवेगो
 
कथं न सीतामुषितोऽस्मि लक्ष्मण
कथं बताध्यक्षसरोषदेशिताम्
कथमप्यनघे तपस्विना ते
१७ कथमेवमादिभिरजस्त्रमाधिभिः
 
७७
 
१४१
 
१७८
 
२४४
 
कथय प्रतिश्रुतमहाजिकर्मणे
कथयामि संनिहितमेव किंनु तम्
७८ । कथयामि सखीगतं रहः
 
११
 
कथा कैव नृशंसानाम्
 
३१० कथावशः किं समयं हरत्यसौ
 
१४३ । कथिताः प्रथितौजसश्च पूर्वे
३२३ । कथ्यमानः सुषेणेन
२४५
 
कदनेन कुमाराणाम्
२९९ कदाऽपि चक्रेण हरेवाप्तम्
 
२९८ । कनकपर्वतकूटकुतूहलम्
कन्दराणि च महामहीभृताम्
 
१७१
 
८५ । कपयः किमाहुरवलोक्य तं जनम्
 
१००
 
कपयः प्रतिबोधाय
 
२०७ । कपयस्तदोमिति गिरः सकलाः
 
२०७ कपालमालिस्रङ्मालि
३१८ कपिकटिाः कुतो यूयम्
 
२०७ कपिब्रुवः कोऽप्ययमप्रियोक्तिः
 
३१८ । कपिभिः कृपारसदरिद्र करैः
 
पृष्ठ.
 
१८५
 
१२९
 
४६
 
२८७
 
११८
 
१७१
 
१५१
 
३४
 
३२
 
६५
 
१७२
 
१७५
 
१७५
 
११७
 
१७९
 
१५७
 
३२१
 
१८०
 
१९१
 
१८
 
१७२
 
९५
 
२२९
 
२४७
 
९३
 
१९२
 
२३२