This page has not been fully proofread.

४०४
 
उद्यम्य रभसात् पुच्छम्
उद्रवाम परितः सलिलौघान
 
. उद्वीक्ष्य वीक्षितचरीम्
 
उद्वक्षिय सद्यः क्षतकण्ठनालम्
उद्वेलदुग्रभुजगागदवीचिचाहुः
उन्नताब्धिलहरीगलहस्त
 
उन्नमय्य मुखमुल्त्रणमुल्का
उन्मिमील रघुनन्दनश्चिरात्
उन्मीलयामास दृशो
उन्मीलयेक्षणयुगम्
उन्मूलनाय मरुताम्
उन्मौलिर्मणिवलयी विलोलहागे
 
उपचारपरम्परामिमाम्
उपदिशत्यधुनैष किमृक्षराट्
उपदिश्य पुरः सरस्वतीम्
उपनामितमाललीभिः
उपनीय महमिवोचत
 
उपमन्त्रयति स्म माधवी
 
उपमविकल्पशान्तये
 
उपयुङ्क्ष्व यथासुखं पयः
 
उपरि चरति गन्धमादनस्य
 
उपरि शिखरिणः पयः प्रतीच्छन्त्य •
 

 
उपरुद्धोऽहमत्यर्थम्
 
उपरुध्यतामियमतीव पुरी
उपविष्टस्ता रामो
 
उपसंगृह्य पाणिभ्याम्
उपसंजगृहे महीरु है:
उपसर्गजडे विडम्बनाम्
 
उपागताः पुण्यजनेश्वरेषु
उपत्य कच्चित्तृषितान्प्रतीच्छसि
 
रामचरितान्तर्गत पद्याना-
पृष्ठ.
 
३१९ । उपेत्य वा यूयमनन्तरं दिशो
१३७ उपोढमुखभङ्गेन
८६ । उरःस्थलप्रसारेण
२३६ । उल्कामुखशताकर्णिम्
२२४ । उल्लङ्घ्य रखेरह हयालीम्
उल्लसत्तिमिरजालमांसलम्
 
१३७
 
१४४ । उल्लसत्पत्रबहुलम्
 
१२
 

 
उवाच तां वारिनिधेरपारे
 
उशन्ति गृहिणीमर्धम्
 

 
२४४ । ऊचिवानिति बभूव निर्वचाः
३०५ । ऊचुः पुरः प्रतिहतप्रसराः
 
११६ । ऊचुः प्लवगास्तमाद्रवाचः
५५ । ऊचुश्च ते वालिसुतम
ऊचे स तेन रविसूनु
ऊचुः सेनापतिं नाथ
 
११३
 
२०९
 
ऊचे तमृक्षराजोऽपि
 
ऊचे तेभ्यः सुषेणेन
ऊचे बिभीषणो हृप्यन्
 
ऊचे सेनापरिक्षिप्तः
 
ऊढोऽयमिन्द्रजित्पाशः
ऊहे जलैराहितकोपरागः
 
११८
 
१०५
 
१११
 
११५
 
४९
 
५२
 
८३
 
२३३
 

 
ऋक्षराज हितं शाधि
३१८ । ऋक्षवजे वृक्षमृगजे वा
१०५ । ऋक्षस्तोमास्ते च रक्षोनिकायाः
 

 
ऋक्षराज पुनः शाधि
ऋक्षराजस्य कानु स्यात्
 
१०८ ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना
१४८ ऋक्षैः कचार्धनिचितारुग
४१ । ऋजुरादीयतां पन्था;
 
पृष्ठ.
 
३५
 
३१५
 
२४८
 
१९८०
 
१२३
 
२६२
 
३१३
 
२३५
 
२१६
 
१५
 
२२२
 
१२१
 
९६
 
३२५
 
९३
 
३२०
 
३१९
 
३१३
 
१८७
 
२८
 
७९
 
३१७
 
२७७
 
२८९
 
२६३
 
३३
 
२२०