This page has not been fully proofread.

३९८
 
असावुपद्वीपसदामनीकिनी
असृङ्नदीसंनिभसन्ध्यमुलसत
 
असौ गतः श्रुतिपथम्
असौ जगद्वीजपुट:
असौ जिगीषारभसम्
असौ परिक्लेशसहो न ते करः
 
असौ विशेषात्परिबृंहितो वृषः
अस्ति त्रिककुन्महीभृतोऽङ्के
अस्ति सेतुस्तथैवासौ
अस्तु चारभुवि भूरियायाम्
अस्तु रामोऽस्तु सौमित्रिः
अस्तु साधुरसाधुर्त्रा
अस्तूयत प्रस्तुतसङ्गरोत्कैः
अस्फुरन्नुरसि काननौकसाम्
 
अस्मत्सङ्गसमुद्भूतम्
अस्मदाभाषणोद्भूत
अस्माभिरिव किं तेन
 
अस्मासु नावेदयति स्म
अस्मासु राजा विरलप्रसादः
अस्मासु वालिपुत्रोऽहम्
अस्य नाभीसरसिजे
अस्याधिगच्छति न कोऽपि
 
अस्यानेकतरङ्गस्य
 
अस्येदानीं निषङ्गस्थ
अस्यैकार्णवकासार
 
अस्त्रोत्पीडक्रान्तकण्ठान्तराल ०
अहं गमिष्यामि सहालयेन
अहं दौत्येन रामस्य
अहं भिषक् सहायस्त्वम्
 
रामचरितान्तर्गतपद्याना-
पृष्ठ.
 
४५ । अहं सुदृष्टो मम दत्तमासनम्
अहः संहृतमह्नाय
 
१५४
 
८४ अहमङिघरेणुरपि
७८ ! अहर्दिवं द्रविणपरिक्षयप्रदैः
४५ । अहस्स्वमषु क्षण एवं नासीत्
३३ । अहृदयमहीपालास्थान
४० अहो कषति पौलस्त्यम्
१२८ । अहो चयाः कीकसपर्वतानाम्
 
२७८ । अहो दीप्तिरहो कान्तिः
१४३ । अहो धैर्य कपेरस्य
१८८ अहो बत महाश्चर्यम्
९ । अहो भयं नाम महत्
२०१ । अहो महन्मोहजमन्धकारम्
२५७ । अहो महाश्चर्यत्रलात्
२४९ । अहो माहात्म्यपिशुनम्
८७ अहो विदग्धः सुग्रीवो
 
२०८
 
२२
 

 
२०४ आ: पाप नित्रप निशाचर
 
२४९ । आकृष्टमालतीगन्धः
 
आक्रम्य बलेन तामिदानीम्
 
७४
 
२२३ । आक्रान्तसंमुखसमस्त
 
२८३ आख्याञ्च संख्याञ्च समुद्भवञ्च
 
७६ । आगतामागतां निद्राम्
 
७५ । आगन्तव्यं ध्रुवं तेन
२६८ । आघातवज्रधरवीर्य
१९७ । आचन्द्रसूर्यं निदधे जगत्सु
चस्कन्द स्यन्दनेनार्बुदानि
२८५ । आततान ककुभस्तमश्चयो
 
२४३
 
पृष्ठ.
 
२७६
 
१७४
 
१३५
 
२२
 
५४
 
२४६
 
१४९
 

 
२४२
 
२०६;२७५
 
१८६
 
२१
 
२४५
 
२४८
 
२४९
 
१६८
 
१२८
 
३२४
 
२३५
 
७४
 
२२०
 
१६०; १८९
 
२६४
 
२६२