This page has not been fully proofread.

अलम्भि कच्चिद्युवराजसत्क्रियाम
अलीनां कोकिलानां च
अल्पीयसीमकलयद्वरुणालयां ताम्
अवगच्छ नवच्छदारुणेन
अवगाढ एष यदि सैन्यभरः
अवगातुमलं तलं न ते
अवग्रहातपेनेव
 
अवजित्य निरङ्कुशं ततः
अवञ्चयच्चञ्चलताबलेन
अवदच्च तानुपसि यूथपतीन्
अवदत्पुनरप्यपूर्ववच्च
अवदद्वितर्कतरलां विलोक्य ताम्
 
अवदद्विहस्य च वयस्यमसौ
 
अवधूय वधूजनोचिताम्
 
अवधेहि विदेहराजपुत्रि
अवनिर्भवितव्यदुर्वह ०
अवन्तु गङ्गायमुन।सरत्रो
अवलम्बयैनमवशं निजाग्रजम्
अवलम्बस्व मां भ्रातः
अवलम्ब्य लतां निरायताम्
अवलोक्य बुभुक्षितान् कपीन्
अवलोक्य महीं महौजसो
अवलोक्य सादरमथार्कसुतम्
अवशिष्टतयाऽऽयुषो जगत्
अवसरोऽस्ति न मे वचनं प्रति
अवस्थाकथितोद्वेग।म्
अवाग्वालिसुतः किं स्वित्
अवातरद्धीरमथाद्रिशृङ्गाद्
अवादीच्च समुद्रीक्ष्य
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 
अवितथैरथ तैः सुहृदीरितैः
१८५ अविद्यायाः प्रपञ्चोऽयम्
१६३ । अविद्यायोनयो भावाः
६३ । अविरतमपरान्तसिन्धुवेलाम्
२३२ । अविलेपनानसौरभेण
१०३ । अविविक्तो जनः शोचत्य •
७४ अविशद्ध रथी बलं कपीनाम्
१०४ अविहितविकृतिर्मरोरतीत्य
२९२ । अवेक्ष्य कच्चिन्निजमण्डलं भवान्
 
अव्याजतां च विनयं त्र
 
२३०
 
६३ । अव्याहतिवर्धमानवेग
अशान्त सुखतृष्णस्य
 
१७०
 
२२९
 
अशाययत्कामपि दोप्षु दुर्लभाम्
 
अश्रद्धयेव काक्षेण
 
११२
 
६६ _अश्रुदुर्दिनमस्माकम्
२९८ । अश्रुवेगैः प्रमीलाभिः
अष्टादशद्वीपकपीन्द्रमौलिः
 
१९३ ।
१७३ । असंख्यचरणो दोषम्
 
९ असंभवद्दिक्षु जगदुभुक्षोः
१०७ असंशयं तामगृहीत सान्त्वनाम्
११५ असंशयं स प्रतिहारपाली
११६ ।असतः संभवो नास्ति
२२९ । असमधामभृतः प्रभवन्त्यमी
३०२ । असमाप्तविधेर सौ वधः
 
५५ असमोऽयमेव महिमाऽस्य गिरेः
२१२ असावनागतः श्रेयान
१०० असावमार्गन्मृगवाहसनुम्
२३९ । असावस्माभिरवट●
 
३१८ असावितस्ततः स्थूल
 
३९७
 
पृष्ठ.
 
६०
 
२७९
 
२८०
 
५०
 
x
 
२८०
 
३२९.
 
५०
 
४०
 
४६
 
१२३
 
२४६
 
१६०
 
१८०
 
२७९
 

 
२४
 
७३
 
२३७
 
३२
 
२२
 
२८१
 
११८
 
२३२
 

 
२८८
 
८३