This page has not been fully proofread.

अयं शेते सह भ्रात्रा
अयं सखे शिखिसुत नील
अयं स मैन्दद्विविदौ
अयं स्वपिति मध्येsब्धि
अयं हरे: कपिलहृतस्य कारणात्
अयमञ्जलिरञ्जनासुतः
अयमतिबहुदीप्तसंविधानः
 
अयमनघनरावतार तारः
 
अयमपरोऽस्मदधीशदुरन्तः
 
अयमपि च निवातनिश्चलाब्धि
 
अयमप्रतिबोधाय
अयमभ्यासवैराग्य
अयमरुणफलभ्रमाद्विभाते
 
अयमलसविवर्तितैकपाणिः
अयमसुकरकर्मविश्वकर्मा
अयमस्तं गतो वीरः
 
अगमस्मि देव तव तल्पगृहम्
अयमस्य च मेघनाद इत्य
अयमात्मपुरे कढ़ा नु
ते
अयमानकशङ्खगोमुखा •
अयमार्यपुत्रचरणाब्जसन्निधौ
अयमाय महाराज
अयमावयोर्दहनबाणहतः
अयमाहिताद्वितनयाचमत्क्रियः
अयमिन्दुमुखस्तदिन्दुमौलेः
अयमुच्चलत्युडुपतेरुदयात्
अयमुज्झति स्वमपि दोषवशम्
अयमुज्झितसर्वाङ्ग
अयमुदयगिरेः शिरोऽधिशेते
 
रामचरितान्तर्गतपद्याना-
पृष्ठ.
३१५ । अयभुन्मौलिरथवा
१३१ अयमुपचरति प्रसादवर्षैः
२७२ अयमुपनतिरुद्धरुद्रकोपः
 
७३ अयमुभयमहापथान्तगामी
१३३ अयमुरुविधिभार भारतेऽस्मिन्
१०९ अयमृक्षपतिर्धूम्रो
 
४७ अयमेकनिधानमोजसाम्
४९ अयमेव भूमिनिहितैकजानुना
२४१ अयमेव स राम रावणो
४९ अयाचैतैकामधरोष्ठपल्लवम्
३१७ । अयि ममानिशलालनलालसे
 
७३ । अयि समस्तमिदं हृदि रोपितम्
 
१३ । अयि सुखेन सखे रजनी गता
अरसदाकारमलक्षितेङ्गितः
 
५०
 
१२ । अराजदारुह्य दिवं दवीयसीम्
 
३१६ ।
 
अरुणभिन्नमिवारुणसारथेः
 
२२६ । अरोचत समस्तेभ्यो
२९९ अरोपशमितोद्ग्र
२९७ । अर्घायोदचलत्त्रिविक्रमधिया
२९९ अर्धं गतं सम्प्रति बान्धवानाम्
 
१७३ अर्धे पुंसः पुराणस्य
 
१८६ । अर्हन्त्यमी तव घनस्तनि
२३० । अलं न नेतुं हनुमन्तमन्तम्
१७७ । अलक्ष्यत बिलद्वारि
 
६९ । अलङ्घयव्योम शिखावलीभिः
२२६ । अलब्ध्वा मैथिलीवार्ताम्
२२८ । अलब्धासनमादित्यैः
३१७ अलमलं प्लवगेश विशङ्कया
४९ । अलमलमसेर्नैषा भूमिः
 
पृष्ठ.
 
९५
 
५१
 
४७
 
१३
 
१०
 
३१६
 
२९९
 
१७७
 
२९९
 
१६०
 
६२
 
५५
 
११८
 
१५५
 
५८
 

 
१३६
 
२०३
 
२१५
 
३२७
 
२९०
 
९४
 
१९४
 
८२
 
१७९
 
५७
 
१६९