This page has not been fully proofread.

३६४
 
अन्तं ययौ न योधानाम्
अन्तः सदर्पविकसत्कुमुढैः
अन्तः सीतानुबन्धेन
अन्तकोपगमनोत्सवोचित
 
अन्तर्रारित समीरसुता सा
 
अन्तर्गताहिरिपुरत्नरुचिः
 
अन्तर्न केवलमयम्
अन्तर्भवन्ति पयसाम्
अन्तस्तत्रैव सुष्वाप
अन्यत्र चाभिनवमाल्यचितम्
 
अन्येद्युः कृतसमरान्तरव्यवस्थः
अन्येऽपि नानावयवप्रकाराः
अन्येऽपि ये पुण्यजनाः
अन्येऽभ्यवर्षन्नचलैः
अन्येऽवर्षन् शिलाजालम्
अन्योन्यदूरपरिषक्तविशाल ●
 
अन्योन्यमुत्कलितकोलिरसाः
 
अन्योन्यसंघटनखेलविलास
अन्योन्य सह्यप्रश्न
अन्वस्य न सामिषः सुपार्श्वः
अन्त्रिष्टा सुप्तसिंहासु
अपक्रारमिवातिसन्धयः
अपयःपृषतः प्रतिक्षणम्
 
अपश्यन्नपि धूम्राक्षो
 
अपश्यन्निव कल्याणम
अपसस्नुर्भयात्पादैः
अपहरन्ति न तापमपां कणाः
अपादशिखरं विन्ध्यम्
अपावृतवधूहार
 
रामचरितान्तर्गत पद्याना-
पृष्ठ.
 
२१६ । अपि कल्पितपूजमादरात्
२२३ । अपि क्षपायामभिलङ्कमुच्चकैः
१८३ । अपि गम्भीरनिस्त्रिश
२५९ । अपि च्छिन्नास्थि बन्धेन
१४५ अपि तं मुक्तसंरक्षम्
२२५ । अपि तामतिरक्तिशालिनीम्
 
२१३ । अपि तुलाग्रवशाद्यदि जीवति
२२३ अपि निर्बन्धरुष्टेन
 
८२ । अपि निश्चयाध्यवसितारि
१६१ । अपि पत्रविशेषशोभितानाम्
३०५ । अपि.पूर्वमजातसौहृदः
२९३ । अपि प्रदीप्तानि हिरण्मयत्वात्
 
३२१ । अपि प्रदेशं जगतः सुगुप्तम्
३१२ । अपि प्रयुक्तापकृतौ त्वयीत्थम्
 
९५ । अपि प्रियालोकनलोलयाऽन्यया
१९ अपि भृशविवशत्रिकस्त्रिलोकीम्
२२२ । अपि मुक्तसमस्तभूषणैः
२२० । अपि मुहुरमरौघसीमरुद्धः
अपि संमुखसाध्वसद्रुत
१२७ । अपि सत्यमाह कपिरेष
८८ अपि स्यात्तातसुग्रीवः
 
३२१
 
२९९। अपीषुच्छिन्नदेहस्य
 
२९८ अपूर्वः प्रातराशोऽयम्
२७४ अप्पतेर्दिशि विचेष्टते रविः
 
३१४ । अप्रवेशितकीनाशम्
९२ । अप्राकृतविग्रहं विहङ्गम्
५७ अप्राप्तसंतोषमसंविभक्त
९९ अप्रोषितमिवाङ्गेषु
 
८५ । अब्रवीद्ध कालज्ञः
 
पृष्ठ.
 
२९८
 
१५६
 
२७४
 
२७३
 
१८१
 
१०६
 
५६
 
१८७
 
२३३
 
६४
 
१०६
 
१९४
 
१४९
 
१९०
 
१५४
 
५२
 
११०
 
४८
 
११२
 
१७०
 
७८
 
३१६
 
१८१
 
१२
 
१७९
 
१२०
 
२४
 
.२७१