This page has not been fully proofread.

अद्य रक्षःपुरी लङ्का
अद्य सर्वास्तव दिशः
अद्यापि चिन्तयास किम
 
अद्यापि चेच्चेतयसि
 
अद्यापि प्लवसे बाल
 
अद्याप्ययमेति मेरुमद्रिम्
 
अद्यैव योधाः शतशो
अद्यैव सायमथवा
अधमेऽपि रिपौ महीग्रसः
अधिक्षपं सौधशिरस्तलेपु
 
अधिगतो यदि जम्बुरसा ०
 
अघितोयराारी गिरिशृङ्गतटे
अधिलक्षणतेयमाकृतेः
अधिवसति स कल्पशाखि
अधिवासकष्टमटवीषु
अधिवासधिया महभृिताम्
अधिविद्यमतीद्धवर्णना
 
अधिशयितसमस्तविन्ध्यसानुः
 
अघिसमरमरातिहस्तमुक्ताः
अधुनाsपिसोऽर्पयतु
अधुनैव गतः श्रमोऽथवा
अधैर्यदोषं परिहर्तुमार्या:
अध्यशेत सुभटजोऽङ्गज
अध्यास्व सौधवलभीम्
अध्वजर्जरितराजलक्षणम्
अनन्तरं जम्बुकदिङ्मुखातिथेः
अनन्तरं परममिति प्रपन्नवान्
अनयदनिलसूनुन्यस्त कार्यातिभारः
अनयन्निपास्य पवितेजसम्
 
५०
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 
अनर्थिभावादुपचारवादात्
 
२०६ । अनयोरनयो नास्ति
२४६ । अनयोरप्रतीकारात्
१६७ । अनरण्यस्य राजर्षेः
९७
९८ । अनवाप्तविपत्पारः
१२९ । अनवेतकारणतया
२०३ । अनागतानागमय
७९ । अनाददाना: कबलम्
अनादिनिधनः श्रीमान्
 
२९६
 
१४८ । अनादिवासनादोषात्
अनाश्रयो वृद्धगिराम्
 
५९
 
२३१ । अनुकृतनरलोकलील
११७ अनुगोदं गतामोदा
 
४८ अनुचितामिह कामपि सा भुवम्
१७२ । अनुदन्ननुजीविनः प्रभून्
१११ अनुषवनभिया मुहूर्तमात्रात्
११३ । अनुपालय वीर पुत्रकान्
११ अनुबघ्नन्तमाश्लेषैः
१३ । अनुभूतान्वयामोदम्
२३२ अनुरूपरणोत्सवागम •
११७ । अनुसरति खरातपेि
२४० अनूपविष्टमनुजम्
अनुस्यवाद्भुतरौद्रमुच्चकैः
 
२६२
 
१६७ । अनेकसंमर्दसहानपि द्राक्
१४ अनेन कूर्माकृतिना
१५३ । अनेन सद्यो विशदीकृतौ स्वः
 
0
 
१३५ । अनेन स प्रतिहत
७१ । अनेनार्धविबुद्धेन
१७७ । अनैश्वर्यमिदं प्राहुः
 
३९३
 
पृष्ठ.
 
२७७
 
२८१
 
२४५
 
२५
 

 
२२८
 
२४३
 
८६
 
७२
 
२७९
 
१८२
 
५३
 
८६
 
१०३
 
५३
 
२९७
 
२१२
 
१८०
 
२९९
 
५१
 

 
१५३
 
२९२
 
२८७
 
७५
 
७४
 
२०९