This page has not been fully proofread.

रामचरितान्तर्गतपद्याना-मकाराद्यनुक्रमणिका ।
 
अकरोदसकृत्प्रसादवान्
अकारणं सत्यमकारणं तपो
 
अकालहरणादेव
 
अकुतोभयमध्युवास
 
अकृतविहगानीको ●
 
अकृतात्मचिकित्सेन
अकृत्रिमै घाटशतै.
 
अकृत्वा सकृदप्यारात्
अकृत्वा समसंभाषाम्
अकृपे कृपणामकारणम्
अक्षतं प्लवगसैन्यमाययौ
अक्षात्रं क्षत्रिययुवा
अक्षा मृगाक्ष्यो मृगया
अगर्जवर्षे: पिधे
अगात्परिंगतस्ताभ्याम्
अगादतिक्रम्य दिनानि
अगाधं धैर्यमार्यस्य
अगृहीतकालनियमां कुसुमैः
अगृहीत नरेश्वरार्ध्यपायः
अग्निभ्य इव दीप्तेभ्य.
अग्रतः प्रववृतेऽग्रगामिनाम्
 
अग्रतः शिखरशाखिसंहतेः
 
अग्रहीदय समुद्रपिशाची
अग्रे यान्ति गुणोद्ग्रा:
अङ्कितेष्वपि करङ्कविशेषैः
अङ्गदाहर दारूणि
 
पृष्ठ.
 
११४ । अचलत्यपि तत्र कार्यसिद्धिम्
३५ अचिन्तयल्लाभसमम्
२४९ । अचुम्बदेकेन वधूमुखम्
६५ । अजनि प्रथमं तत्रोपयन्ता
४६ अजनिष्ट कुलेऽरविन्द्रबन्धोः
 
३१९ अजयत्क्रमशः शुभाः स भूमी:
 
२७५ ।अजिघ्रन्नथ संकीर्णम्
२४८ अजोऽयं जायते योगी
 
८७ । अज्ञातपातः प्रतिहारपालैः
१०८ अटवीमटति स्म निष्कलः
२६० अत ऊर्ध्वमहं न वेद्मि वृत्तम्
९ अतिकायादयो वीराः
२३ ।अतिकायोऽपि चिन्तावान्
४२ । अतिकृशामपि दीधिति •
७२ । अतिक्रान्तः कालः परिकलित ●
 
३२ । अतिक्रान्तास्त्वयाऽन्धेन
४ अतिथीन्दुविलोकनोत्थया
२३१ अतिथे परिगृह्यतामियम्
७० । अतिरिक्तबलेन वालिनाऽसौ
२०६ । अतिलघुपतनैरतिप्रगल्भैः
२५५ अतिलोकस्य को दोषः
१२ । अतिविदूरगतोऽपि गतागत
१४४ अतिवेलमरत्निकर्तरी
२७७ अतिवेलमसृञ्जिवति
१३७ अतिशातसूक्ष्ममतिवासिमुखः
२७६ । अतिसृष्टसुखः सुखोचिते
 
पृष्ठ.
 
१९५
 
१५८
 
६७
 
९२
 
७३
 
२४१
 
१०६
 
७०
 
३१३
 
२०८
 
५९
 
११९
 
१८९
 
११०
 
११५
 
६५
 
४८
 
२०८
 
१६
 
३०२
 
२९८
 
२३१
 
१०९