This page has not been fully proofread.

परिशिष्टम् २ ]
 
चत्वारिंशः सर्गः ।
 
उच्चलल्कनक शैलतटाभाः पक्षतिक्षुभितदिग्गजराजाः ।
चञ्चुकोटिदलिताभ्रनिकाया दारुणा दहशिरे दिवि तार्क्ष्याः ॥ ८९ ॥
 
तानवेक्ष्य विलसद्वपुराभापिञ्जरीकृतसमस्तदिगन्तान् ।
तानि भीतितरलानि समन्ताद्रवन् सपदि नागकुलानि ॥ ९० ॥
आददेऽथ रजनीचर भर्ता यत्किल ज्वलनदैवतमस्त्रम् ।
वारुणेन विशिखेन तदानीमापतत्तदपि शान्तिमनैपीत् ॥ ९१ ॥
 
३८९
 
अक्षिपत्क्षयदिवाकरदीप्तां शक्तिमस्रपपतिर्निशितां याम् ।
अन्तरा क्षुरमुखेन शरेण व्याच्छिनत्सपदि तामपि रामः ॥ ९२ ॥
संरुष्टस्त्रिनयनदत्तमुग्रसारं सांवतुदशशतकोटिकान्ति ( ? ) ।
पौलस्त्यस्त्वमलममोघपातमुच्चैः शस्त्रास्त्र व्ययरुषितोऽग्रहीत्रिशूलम् ॥ ९३ ॥
स्फुच्छतिरिक्तच्छसित समुदितस्फार रोमाञ्चगात्रः
त्रुङ्यत्सन्धानसन्धिः समररसवशावेशविभ्रान्तनेत्रः ।
क्रूरः क्रोधावाणो दशभिरपि मुखस्तिष्ट तिष्टेति रामं
 
यानात्सोऽभ्युत्पपात द्रुतममरजनक्षोभकुच्छ्रलहस्तः ॥ ९४ ॥
विश्वत्रयव्यसनवारणकारणाय स्वस्त्यस्तु ते दशरथात्मज नस्तपोभिः ।
शूलस्य तस्य बलमद्भुतमीक्षमाणा दिव्यास्तदा मुनिगणाः सममित्यवोचन ॥ ९५ ॥
 
अद्यानिष्टं भवति जगतामाः किमेतत् किमेतत्
पापस्यैतद्विफलय विधे प्रोद्धृतं शूलमुग्रम् ।
यावनी: स्यादिति दिविषदां राघवस्तावदाशु
ब्रह्मास्त्रेण त्रिभुवनरिपोराच्छिनच्छीर्षराजिम् ॥ ९६ ॥
 
उद्भूतधूलिपटलैः परिधूसराणि संसक्तसङ्गररसोद्धुरितालकानि (?) ।
स्पर्द्धात्रशादिव परस्परमेककालं पेतुः शिरांसि विशदानि दशाननस्य ॥ ९७ ॥
क्षणं भ्रमित्वा स्खलदाकुलऋमं सपृष्टलास्पालितपिच्छलच्छवि (?) ।
पपात निर्घातसहस्रनिस्वनप्रकम्पितोत्रवलयञ्च तद्वपुः ॥ ९८ ॥
 
अलभत गतभारा भूमिरुच्छ्रासमुच्चै: रविरपि निजवंशस्योदयात्संदिदीपे ।
प्रमदमधिकमीयुर्नाकिनो वीतशङ्कन धृतवति जयलक्ष्मी ते रामनानि ॥ ९९ ॥