This page has not been fully proofread.

३८८
 
रावणवधवर्णनो नाम
 
[ रामचरितस्य
 
मुक्तमार्गणमरीचिसमूहस्तामशतिशरसंहतिमुच्चैः ।
वारिवाहपटलीमित्र भित्वा विस्फुरन् रविरिक्ष्यत रामः ॥ ७७ ॥
 
नोपमानमथ नाप्युपमेयं भूतभाविभवदाजिभिरापे ।
 
यस्य यत्तदुभयं स्वयमासीत्कृत्ययोरनिजमन्युजजन्यम् (?) ॥ ७८ ॥
विस्फुरन्वियति तद्रथचक्रोत्खातभूतलभवो युधि रेणुः ।
तत्परस्परशिलीमुखलोहच्छेदजातशिखिधूम
 
इवासीत् ।॥ ७९ ॥
 
निर्विकल्पममलं परमेकं ब्रह्म मानवतनुस्थगितं यत् ।
तन्महःप्रसरतो युधि धैर्यं रक्षसः किमपि पश्यत तस्य ॥ ८० ॥
राघवस्य शरधोरणिधारा रुद्धसर्वनयनप्रसरेण ।
केवलं स्वशरसंहतिरुग्रज्यानिनादमनु तेन वितेने ॥ ८१ ॥
 
एष विंशतिभुजस्य शरान्मे सम्प्रतीच्छति शरैद्विभुजोऽपि ।
सोऽतिविस्मयमियाय न यस्मात् स्वाधिकं कमपि वेत्ति न मानी ॥ ८२ ॥
 
तत्तनुच्छदपरिस्खलनोत्थं वीक्ष्य पावकमदचिषमाजाँ ।
व्योम्नि सिद्धपरिषद्दहनास्त्र भ्रान्तिमाप दशकण्ठशरेषु ॥ ८३ ॥
 
सर्वतः कृततनुच्छदभेदैर्भेदितेऽपि हृदि राघववाणैः ।
मौलिरत्नमपि (भि) मानधनानां नो मनागपि ययौ स विकारम् ॥ ८४ ॥
 
तौ परस्परशरौघनिपातस्फुरदुधिरशोणशरीरौ ।
प्रापतुः समरकाननभूमौ स्मेरशाल्मलिपलाशविलासम् ॥ ८५ ॥
 
भ्रूरिभीतिजननं भुवनानां दारुणं मत्रलमौरगमस्त्रम् ।
रावणेन मुमुचेऽथ जयश्रीवाञ्छया रघुपतौ रुषितेन ॥ ८६ ॥
 
उत्फणैश्च विषमैर्विषमास्यैरुद्वमद्भिरुरगैरुरुभोगैः ।
व्यानशे जगदपि क्षयकालक्षुब्धवारिनिधिवीचिचयाभैः ॥ ८७ ॥
मथ्यमानमहिभिः कपिसैन्यं वीक्ष्य चात्मनि निबन्धनमुग्रम् ।
स द्रुतं तदपनोदनहेतोगरुडं बलवदखममुञ्चत् ॥ ८८ ॥