This page has been fully proofread once and needs a second look.

स्वमप्यपुष्णता कायमपि जायामरक्षता ।
मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥ ८१ ॥
 
त्वं केवलं न सुभ्राता तथा विलपता मुहुः[^१] ।
तिर्यञ्चोऽपि मयाऽमुष्मि[^२]न्वने लक्ष्मण रोदिताः ॥ ८२ ॥
 
दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणाम् ।
अवहन्निर्झरनिभान्नगानामश्रुनिम्नगाः ॥ ८३ ॥
 
आरादाकर्णितस्निग्धनवाब्दनिनदैरपि ।
मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥ ८४ ॥
 
सत्यमेष्यति सुग्रीवः सत्यं जीवति जानकी ।
त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनःपुनः ॥ ८५ ॥
 
त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्रमः ।
ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥ ८६ ॥
 
तस्मादपि दहत्युच्चैरयं मामपरः शिखी ।
यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥ ८७ ॥
 
गुर्वी पुनश्च ल[^३]ज्जेयमुत्तमर्णैरिवाधुना ।
मार्गितव्यो यदस्माभिः प्लवगः प्रत्युपक्रियाम् ॥ ८८ ॥
 
नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ[^४] ।
येनातिलघुनो[^५]त्तुङ्गो लङ्घितः सत्यपादपः ॥ ८९ ॥
 
उत्तिष्ठ[^६] वत्स गच्छावः[^७] साधयामोऽन्य[^८]तोऽधुना ।
नवैश्वर्यसुखव्यग्रः सुग्रीवो नागमिष्यति ॥ ९० ॥
 
तपस्वी रमतामेवं चिराद्दारैः समागतः ।
स पीड्यमानः प्रणयाद्वि[^९]रेसः किं करिष्यति ॥ ९१ ॥
 
किञ्च वत्स दशासाम्याज्जाताः स्मः[^१०] सुहृदः पुरा ।
तस्याधुना तु विस्तीर्णविभवान्धस्य के वयम् ॥ ९२ ॥
 
[^१.] A. मया ।
[^२.] A. मुहुस्तस्मि ।
[^३.] A. पुरश्चले ।
[^४.] BC. पशौ ।
[^५.] C. नांतु ।
[^६.] A. आगच्छ ।
[^७.] B. म ।
[^८.] A. बॉय ।
[^९.] B. योवि ।
[^१०.] A. स्म ।