This page has not been fully proofread.

सीताचारित्रपरीक्षणो नाम
 
अथ चत्वारिंशः सर्गः ॥
 
अथाविर्भूतहर्षास्ते सहस्राक्षसमश्रियः (१) ।
पितुः स्मरति सोत्कण्ठं रामे सौमित्रिणा सह ॥ १ ॥
स्वपुत्रार्तिनिरासार्थं हरिपादरजांसि च ।
परिमार्गति सुग्रीवे स्वैरं शिरसि पाणिना ॥ २ ॥
 
एह्येहि दृष्टोऽसि चिरादिति गद्गदभाषिणः ।
वायोः स्तुवति वात्सल्यमद्धे हनूमति ॥ ३ ॥
अर्पणैर्व्यञ्जयति स्वैरं मुग्धे पितुः पितुः ।
मरुत्पतेः परिष्वङ्गं वर्तमानमिवाङ्गदे ॥ ४ ॥
कुतो गतास्तव ज्वालाः स्पृश कामं न रोदिमि ।
इति स्वप्नायमाने च नीले बाल इव क्षणम् ॥ ५ ॥
स्वयम्भुवः क्षणे तस्मिन् जाम्बवत्परिणाहवाः (१)।
विनिश्चिन्वति रामस्य प्रवृत्तिं मैथिलीं प्रति ॥ ६ ॥
 
शयानेष्वेव कपिषु तमस्यरुणजर्जरे ।
प्रवाति वाते सुरभौ नलिनीकोशनिर्गते ॥ ७ ॥
प्रपन्ने तूर्यपटहैमौंने शून्येषु वेश्मसु ।
स्फुटं रटितुमारब्धे लङ्कगनिष्कुटकुक्कुटैः ॥ ८ ॥
हा मन्दोदरि सम्राज्ञि क्व गतासि हता वयम् ।
इतीव भाषयन्तीषु वापीषूर्मिभुजैरुरः ॥ ९ ॥
कासांचिदवशिष्टानामवैधव्यविलम्बिते ।
उन्मूर्छति भटस्त्रीणामनुमारमहारवे ॥ १० ॥
 
[ रामचरितस्य
 
सम्यगादिश्य दारूणि स्नुषाणां करुणावशात् ।
जगाम राघवाभ्याशं शान्तवेगो विभीषणः ॥ ११ ॥ ( कुलकम् )
 
स दूरात् प्रत्यभिज्ञातः क्षपान्तक्षणयामिकैः ।
आवेद्यतासनतरः प्रथमं कपिनायके ॥ १२ ॥