This page has not been fully proofread.

परिशिष्टम् १ ]
 
एकोनचत्वारिंशः सर्गः ।
 
संवेगभिन्नप्रतिशस्त्रजालादलात सङ्घातनिभादर्भाक्षणम् ।
रामस्य रक्षोधिपसायकौघान्मर्माणि धर्मः सुतरामरक्षत् ॥ ७८ ॥
स वीरवादिनिल विप्रणुन्नो विलोचनोल्कावलिदुर्निरीक्ष्यः ।
निर्वाणमेष्यन्निकटीबभूव रामाम्बुदे रावणकृष्णवर्त्मा ॥ ७९ ॥
अथोत्पतद्भिः क्षतजप्रवाहैः शिरोधराभ्यो दशकन्धरस्य ।
दूराद्रवन्तोऽपि घृणारयेण नभस्सदामाददिरे समूहाः ॥ ८० ॥
अथ दिवमुपनीते रावणे राघवेण प्रथममनिमिषाणामम्बरे डिम्बमासीत् ।
प्रसरदनयभावेनोपसंगृह्यमाणास्त्रिदिवसदनभूतास्तेन पश्चान्ननन्दुः ॥ ८१ ॥
रणरवलमवतेरुः कर्मणा तेन विष्णोरुपहितपरितोषाः सर्व एवामरौघाः ।
दशरथ इति राजा सोऽपि शक्रेण सार्धे निजसुतविजयश्रीदर्शनायाजगाम ॥८२॥
शतमख सखे दुर्भार्यायाः प्रमाणयता वचो मनुजतिलकस्तैस्तैः कर्मयैष कदर्थितः ।
विलसितमभूत्तद्देवानां न तवयोः कृतं कृतमनुशयेनेति स्मेरो हरिस्तमसान्त्वयत् ॥ ८३ ॥
ददृशुरमरा भूयो जैत्रैर्वपुर्भिराधणे-
रमृतमपतद्धारासारैः परीत्य रणस्थलीम् ।
अभिनववपुः शोभाभाजः सभाजितनाकिनो
जहषुरसुभिः प्रत्यायातैः प्लवङ्गमयूथपाः ॥ ८४ ॥
समुत्थाप्याघ्रातः शिरसि पृषदश्वेन हनुमान्
 
जतु( मृदु )ज्वालाजाल: सुचिरममृशन्नीलमनलः ।
स्फुटं सुग्रीवं च स्फुटकलितरोमाञ्चनिकरो
 
निनाय स्वोत्सङ्गं निजकरसहस्रेण सविता ॥ ८५ ॥
कृतार्थानां तेषामिति समरपारं गतवतां
 
गतं तत्तत्राहखिदशगणसंवादसुभगम् ।
विधाय ज्येष्ठस्य व्युपरतवतः कर्म विहितं
रुदत्रामादेशात् पुरमविशदेकः पलभुजाम् ॥ ८६ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये एकोनचत्वारिंशः सर्गः समाप्तः ।
 
३५५