This page has not been fully proofread.

परिशिष्टम् १ ]
 
एकोनचत्वारिंशः सर्गः ।
 
अमोचयन्मोचनिभान् कपीन्द्रान्दन्तोष्ठजिह्वागलतालुभेदी ।
 
द्विषस्ततः स्वादुभुजो भुजाभ्यां दिग्धेषुपूगोपनयेन रामः ॥ ॥ ५२ ॥
 
नालीकनाराचविकर्णकर्णिविपाठवैतस्तिकसिंहतुण्डैः ।
गोजाविगोधाननवत्सदन्तै राजघ्नतुस्तावितरेतरस्य ॥ ५३ ॥
शस्त्रेषु वैयर्थ्यमुपागतेषु सस्मार सोऽस्त्राणि निशाचरेन्द्रः ।
रामः पुरस्तानि परिस्फुरन्ति प्रत्यस्त्रवर्षेण हसन्नुनोद ॥ ५४ ॥
आर्तस्वरं रावणजं जिगाय स योग्यया केवलयैव रामः ।
वस्त्वन्तरग्राहममुष्य बुद्धेरद्वैतवादी मितया गिरेव ॥ ५५ ॥
अस्त्रान्तरैरन्तरयाञ्चकार दशाननः संनिहितावसानः ।
मुहूर्तमस्त्राणि रघूद्वहस्य मन्दक्रुधः काम इवेश्वरस्य ॥ ५६ ॥
 
दशाननत्रासचलाग्रहस्तमुत्साहयामास रघुप्रवीरः ।
सूतं हरेः स त्रपया मुहूर्तमवाङ्मुखश्वोदयति स्म धुर्यान् ॥ ५७ ॥
किमग्रतो याति किमेति पश्चात् किमीयतेऽधः किमथोपरिष्टात् ।
स्थितः किमन्ते किमकाण्डलोल: संवर्तवायोः परिणामभेदः ॥ ५८ ॥
किमर्थहेतुः किमनर्थहेतुः किमन्धकारः किमुत प्रकाशः ।
इति द्विषस्तस्य गतैर्वितेने महेन्द्रजालानि महेन्द्रसूतः ॥ ५९ ॥
आसादितारातिजयोद्धुरत्वादभीक्ष्णमाविष्कृतसामवादः ।
आत्माधिकां सारथिवृत्तिमिन्द्रः स्वसारथेर्दाशरथौ ददर्श ॥ ६० ॥
 
अहो रथस्यास्य हरेरिदानीं सत्त्वोद्धुरः संयति संप्रचारः ।
असावधिष्ठातृकृतो विशेषः स्विदित्यनुच्चैरमरैर्वभाषे ॥ ६१ ॥
स रावणः शत्रुरथं शरौघैः सहस्रकृत्वः कृतमाजिबाह्यम् ।
प्रक्षेतुमासीत् प्रधनात्तदानीं नालं तिलस्यार्धमपि स्वदोर्भिः ॥ ६२ ॥
 
रामक्षुरमै रविषह्यवेगैः शिरांसि लूनानि शरोत्तरेण (?) ।
नाबुध्यत व्यग्रतया दशास्यस्तदुष्ण की लालपरिप्लुतोऽपि ॥ ६३ ॥
 
एकं न जज्ञे हतमुत्तमाङ्ग शरं निषङ्गादिव बाणपूर्णात् ।
जहर्ष मूर्धास्यभराहूहूनां ( द्विलूनात् ) लघुभवअर्धवपुर्भरेण ॥ ६४ ॥
 
४५
 
३५३