This page has not been fully proofread.

३५६
 
[ रामचरितस्य
 
रामरावणयुद्धवर्णनो नाम
 
शरेष्वमोघेषु रघूद्वहस्य जग्मुः क्षयं राक्षसवीरवर्याः ।
त्रणे सुषेणस्य दृशैव रोहत्यविघ्नरोषा हरयो ववल्गुः ॥ ३९ ॥
दूरं ममज्जे दशकन्धरेण स्वकन्धरालीरुधिरापगासु ।
रराज रामः परितः प्रवृत्तास्तदा यशः क्षीरसमुद्रवीचीः ॥ ४० ॥
जानूरुनाभीकुचकण्ठघोणाललाट केशान्तशिखाधिकाभिः ।
क्षपाचराः काननगोचरेभ्यो ररक्षिरे शोणितनिम्नगाभिः ॥ ४१ ॥
निषूदिताग्रेसरयातुधाना वनौकसः शेषमभिप्रवृत्ताः ।
सेदुः स्खलन्तः समरस्थलीषु नाङ्गदीकर्दमपारमीयुः ॥ ४२ ॥
रिपावपि स्वार्थकणानुबन्धान्मूर्ध्नः प्रणामप्रवणस्य पातात् ।
ननर्त जातोत्सववत्कबन्ध : फेरुण्डकोलाहलडम्बरेण ॥ ४३ ॥
पपुः शिवा न व्युषितान्यसृञ्जि जुगुञ्जुरुष्णोष्णनवास्रपानात् ।
व्यसोरपि ऋव्यलवान्न गृध्रा भेजुर्भटास्यभ्रुकुटीभयेन ॥ ४४ ॥
ममर्द रक्षोधिपतिः कपीन्द्रानिन्द्रक्रुधा मातलिमभ्यधावत् ।
रामः प्रतीयेष तमापतन्तं पृषत्कवर्षेण भुजान्तराले ॥ ४५ ॥
हसन्नवादीच्च क एष कोप: सुते दशग्रीव रिपुस्तवाहम् ।
ततस्तमुत्सृज्य निशाचरेन्द्रस्ततान रोषेण रघुमवीरम् ॥ ४६ ॥
स्मेराननस्तं वदति स्म रामञ्चिरात् प्रपन्नं सदृशं त्वयैतत् ।
सन्धेहि सन्धेहि शरानुदारानुदारमोजः शृणुमस्त्वदीयम् ॥ ४७ ॥
पौलस्त्य पौलस्त्य बली किलासि कैलासमुन्मूलितवानसि त्वम् ।
प्रकाशयाशु द्रविणं तदद्य त्वयारिणा तुष्यतु रामभद्रः ॥ ४८ ॥
 
ततः कपन्द्रिाः प्रभुसूनृतेन तेनोन्मदस्तेष्वरिषु प्रजहुः ।
जहुर्भयम्लानरुचः पिशाचानुत्तेजसः पुण्यजनानमार्गन् ॥ ४९ ॥
 
बलोत्तरं वालिसुतो जघान जघान वीर्योत्तरमाञ्जनेयः ।
अमृदसंख्या युधि राक्षसानां यथोत्तरं जाम्बवता हतानाम् ॥ ५० ॥
ततश्चमृदुर्गतिसंभृतक्रुन्निर्गत्य वेगन रणाङ्गणस्थः ।
हस्तै रुदस्तैः कपिमात्तमात्तमभुङ्क नक्तञ्चरचक्रवर्ती ॥ ५१ ॥