This page has been fully proofread once and needs a second look.

त्वत्प्रसादाप्तसंभोगसुखसंमीलितेन वा ।
न तेनामूर्ददृशिरे दिशः शोषितकालिकाः ॥ ५७ ॥
 
कियच्चिरं पुनरसौ तस्य न श्रुतिमेष्यति ।
क्रीडातटाकहंसानां निनादो[^१] मदमूर्छितः ।। ५८ ॥
 
उक्तैः किमथ भूयोभिरद्य श्वो वाऽऽगमिष्यति ।
पर्युत्सुकि[^२]तकिष्किन्धः सत्यसन्धो हरीश्वरः ।। ५९ ।।
 
व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यताम् ।
गृह्यतां कार्यसिद्धि[^३]र्नस्तद्विलम्बतिरस्कृता ।। ६० ।।
 
यस्तथोपकृतः पूर्वमार्येणाऽऽर्याकृतेऽधुना ।
स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥ ६१ ॥
 
स प्रतिश्रुतमर्थं नः स्फीतो विस्मृतवानिव ।
गत्वाऽऽशु स्मार्यतामार्य कार्यतप्तस्य का क्षमा ॥ ६२ ॥
 
तमहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः ।
साम संमीलयत्येव सुखसक्ता[^४]न्प्रमादिनः ॥ ६३ ॥
 
प्रसीद जीयतां मोहः कोऽहमित्यवधीयताम् ।
द्रुतमुत्तीर्ण एवास्ते व्यसनाब्धिः कियानयम् ।। ६४ ।।
 
सूनृतैरिति सौमित्रेः प्रीतः पीयूषवर्षिभिः ।
तमन्तर्वेदनावेगं जिगायेव रघूदुहः ॥ ६५ ॥
 
उन्मीलयामास दृशौ दिश: किंचिदलोकत[^५] ।
उन्ननाम च[^६] तल्पान्तान्मोचयन्पक्ष्मला जटाः ॥ ६६ ॥
 
सत्वरप्रह्लसौमित्रिचीरोत्सारितरेणुनि ।
शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥ ६७ ॥
 
उपविष्टस्तदा रामो न रेजे सीतया विना ।
ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥ ६८ ॥
 
[^१.] B. नदो ।
[^२.] B. प्रत्युत्सुकि ।
[^३.] A. संसिद्धि ।
[^४.] A सुप्ता ।
[^५.] A. द्विलोकयन् ।
[^६.] B. स ।