This page has not been fully proofread.

३४२
 
रावण सैन्य साहवर्णनो नाम
 
[ रामचरितस्य
 
D
 
श्रुत्वा समाप्तं युधि मेघनादं मन्दोदरी जीवति जीवितेश ।
स्वं रक्ष रक्षोऽधिप मामवीरां कुरुष्व मा मन्त्रिगृहाणि गच्छ ॥ १३ ॥
प्रसीद खड्कसखः सपत्नानुच्छिन्धि कस्त्वामधुना रुणद्धि ।
तवेत्थमस्तङ्गतसर्वबन्धोर्न सन्धिमिच्छत्यबलाजनोऽपि ॥ १४ ॥
हा मेघनादं सुतमेकवीरं पितुः पुरस्तात् प्रधनानभिज्ञम् ।
इति श्रुते तारतरं तदानीं रुरोद कण्ठैर्देशभिर्दशास्यः ॥ १५ ॥
 
हा मेघनाद क्व गतोऽसि मुक्त्वा लङ्कगधिपत्यं तृणवत् क्षणेन ।
साक्षात् पितुः पङ्क्तिन्मुखात् किमिष्टः कनिष्ठतातस्तव कुम्भकर्णः ॥ १६ ॥
 
क्वासि महस्त प्रतिहारपाल कुम्भं हृदि स्थापय तप्तिरुर्वी !
भग्नः स चेद्दर्शय मे निकुम्भमम्भोनिधिं तद्विरहे विशामि ॥ १७ ॥
 
बत क्व सा पुत्रचतुष्टयी मे गता पितृव्यद्वितयेन सार्धम् ।
निवर्तते कोऽपि न किं समीकादेकोऽहमेषोऽधिपतिर्विरौमि ॥ १८ ॥
 
पुत्रातिकाय स्मर नः प्रसादानर्धासनं गोत्रभिदः कियत्ते ।
किं दूषणं मे सुत मेघनाद त्वयेक्षितं यत्सहसोज्झितोऽस्मि ॥ १९ ॥
प्राभातिकाम्भोजदलायताक्षं द्रक्ष्याम्यहं कुत्र कुमारमक्षम् ।
नवाम्बुदश्यामतनुः पुनर्मे कदाऽग्रतो यास्यति जम्बुमाली ॥ २० ॥
शोकादिति प्रत्यहसङ्गरोत्थात्तमुत्थितोत्तालविलापदन्यम् ।
कथञ्चिदन्तर्हितमन्युवेगा मन्दोदरी सान्त्वयितुं प्रपेदे ॥ २१ ॥
 
तवाग्रतो वक्तुमहं न जाने जानामि जीवेश जगद्वयवस्थाम् ।
संस्थापयात्मानमरिस्वभावान्न ते विलापावसरः प्रसीद ॥ २२ ॥
 
अल्पायुषस्ते कतिचिद्विपन्नास्तपोभिरन्ये घटिता भटास्ते ।
तथैव देवाशु दयस्व पत्न्योरपुत्रयोः पुत्रगुणग्रहान्नौ ॥ २३ ॥
ब्रह्मास्त्रमासीद्विफलं सुतस्य तवाद्य गान्धर्वमरीन्निहन्तुः ।
स्मराथवा देव तमेकदैव द्विषोस्तयोः पाशुपतं प्रयुङ्क्ष्व ॥ २४ ॥
 
गुरून् प्रमाणीकुरु वर्तमानान सर्वदा त्वक्रिययाऽस्ति सिद्धिः ।
रहस्यमन्यं विधिमारभेथाः क्षयीणि ते पूर्वतपः फलानि ॥ २५ ॥