This page has not been fully proofread.

षत्रिंशः सर्गः ।
 
उक्त्वा गता बहुतरं बहवस्तवाग्रे तद्गार्जितेन किमकारणमूर्जितेन ।
 
तात प्रसीदसि रणाङ्गण एव शृण्वन् भ्रातुः सुतस्य मम शत्रुषु सिंहनादम् ॥७०॥
गच्छामि शत्रुकदनाय किमाज्ञया ते को वल्लभानुजसुतस्य ममोपराधः ।
सत्यं पितुः शिशुरहं तदपि द्विषस्तानः कणस्तृणचयानिव निर्दहामि ॥७१ ॥
तेनात्मनः शिशुजनस्य सुभाषितेन तद्वैमनस्यमजहात् क्षणदाचरेन्द्रः ।
अन्तर्गतस्य कथयन् प्रमदस्य भासमास्यैरवोचदिति विस्फुरिताधरैस्तम् ॥ ७२ ॥
एह्येहि वत्स गुरुवत्सल शौर्यशालिन्नालिङ्ग मां विनयबन्धुर वीतबन्धुम् ।
जानामि वक्ति पुरतो मम कुम्भकर्ण: कुम्भोऽथवा पुनरुपेत्य रिपुक्षयाय ॥ ७३ ॥
यत्सत्यमुक्तमिति न प्रथमं प्रदीप्तं ताभ्यामपि प्रधनकर्मणि दीक्षिताभ्याम् ।
किं भूयसा यदि वदेत् पुरतो हरस्य क्रौञ्चारिरादिसुरवीरवधार्थमेवम् ॥ ७४ ॥
त्वां वक्ति कः शिशुरिति स्फुटवाचमेवं त्वं नः कुमार कुलवृद्धतमेषु कोऽपि ।
यत्प्राप्तकालमनुतिष्ठ तदात्मनैव जानाति वः किमपि संप्रति नैष नेता ॥ ७५ ॥
मां चेत् प्रमाणयसि वत्स भजस्व मायां मायाबलेन बलिनो वयमाहवेषु ।
तामन्तरेण रणमूर्ध्नि गतौ गुरू ते मुक्तो युनक्ति कुशलैर्न खलु स्वैधर्मः ॥७६॥
इत्यादि तोषभरगद्गदकण्ठमुक्त्वा मुक्त्वा शुचं सकलबन्धुभव दशास्यः ।
विश्रर्म्यं विश्रुतभयङ्करसाहसेनँ सेनापतित्वविजयाय तमादिदेश ॥ ७७ ॥
अविशदथ रथी बलं कपीनां कपिशशिखण्डकभासुरो निकुम्भः ।
अधिगतचरमानिलश्र्श्वलार्चिश्चयरुचिरोऽग्निरिवौघमङ्घ्रिपानाम् ॥ ७८ ॥
 
प्रथमजवधमन्युदीपितेन प्रकटमपि प्रधनाङ्गणोद्गतेन ।
 
प्लवगपरिबृढस्य तेन तेजः शिखिन इवाह्नि विवस्वता निरुद्धम् ॥ ७९ ॥
 
रघुवृषभपुरोगास्तेऽथ शाखामृगेन्द्राः दशमुखशिशुसेनानायकेनाशु तेन ।
बलिभुज इव नक्तं नीडवृक्षाग्रलीनाः तिमिरनिकरभाजा जनिरे कौशिकेन ॥ ८० ॥
हरिपतिमथ मार्गन्मार्गवाहिं स वेगादुपनतमुपतस्थे यूथपेषु द्रवत्सु ।
दिनमणिमुपरुन्धन् तत्क्षणात्माटषेण्यँ: पवनमिव पयोदः प्रोषितेष्वाकुलेषु ॥ ८१ ॥
 
१. BCD रबन्धो । २. BCD नं प्रदिष्टम् । ३. D दन् । ४. B कुलस्य ५. D टाम् ६. BD श्रान्त
७. B C D माहसेनाः ८. A नाः सपत्न ९. BC लाञ्च १०. A शुचिसमयनिरोभाधुत्थितो विप्रतीपं
११B D प्रोषितस्त्रीकुलेषु ।
 
४२