This page has been fully proofread once and needs a second look.

प्रतीष्टो[^१]पत्यकासालदलाग्रजलबिन्दवः ।
सार्यन्तां क्षणमुद्धूय स्थगितांसतटा जटाः ॥ ३३ ॥
 
मुहूर्तं क्रियतामार्य कपोलविरही करः ।
व्युषितो वल्कलग्रन्थिरंसा[^२]दुन्मोच्यतामयम् || ३४ ||
 
इतो वितत्य दीयन्तामिषवः क्लिन्नयन्त्रणाः[^३]
निर्मुक्तार्द्र[^४]जरच्चैलमादत्तामायतं धनुः ॥ ३५ ॥
 
इतोऽवतीर्यतां प्रस्थादस्वास्थ्यमिदमुज्झ्यताम् ।
जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥ ३६ ॥
 
ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी ।
उत्सार्यतामिदं दूरं तमः किंकार्यतामयम् ॥ ३७ ॥
 
आर्यायाः शिवमेवास्ति शत्रुर्निहत एव ते ।
अलं दत्वाऽवसादा[^५]य त्रैलोक्यशरणं वपुः ॥ ३८ ॥
 
राक्षसापशदः कोऽसौ त्वयि सज्यशरासने ।
अनेन ते[^६]ऽवसादेन दूरमारोपितः पुनः ॥ ३९ ॥
 
अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते ।
आ[^७]मृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ।। ४० ।।
 
क्रियतामधुनोत्साहश्चिन्त्यतां निधनं द्विषः ।
कः स्वबाहुसहायानां महतामात्मनिग्रहः ॥ ४१ ॥
 
भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे ।
तुभ्यं पुरुषनागा[^८]य निर्विघ्नतरसेऽधुना ॥ ४२ ॥
 
प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा ।
अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥ ४३ ॥
 
अगाधं धैर्यमार्यस्य त्रिषु लोकेषु गीयते ।
जनमात्रोचितः कोयमाकल्पक[^१०]परिग्रहः ॥ ४४ ॥
 
[१.] A. तिष्ठो |
[२.] A. रङ्गा ।
[३.] B. पत्त्रिणः ।
[४.] C. र्द्ध ।
[५.] B. विषा ।
[६.] C. तव ।
[७.] A. B. अपृ ।
[८.] A. था ।
[९.] A. लोक |
[१०.] A. कुलक ।