This page has not been fully proofread.

षट्त्रिंशः सर्गः ।
 
आरादरोचकिनि तिष्ठ तिलोत्तमे त्वमेत्यूर्वशी सरभसात्र विशेषभूषैः ।
वीरप्रिया वियति वीरविमर्दजन्मेत्य मृधाङ्गणरजोऽपि समाहरन्ती ॥ ४५ ॥
कोऽयं तवाविरतचन्दनपङ्कशेषेष्वङ्गेष्वनङ्गवति कम्पसखो निदाघः ।
एते वचस्सु बत केच तवाप्यकस्माद्धीरे तरङ्गवति गद्गदिकातरङ्गाः ॥ ४६॥
एह्येहि देहि सुभगे सुभटाय हस्तं न्यस्तेन किं प्रतिमुहुः (१) प्रतिकर्मणा ते ।
नेतव्य एष सखि सत्वरया कयापि तर्हि त्वयाऽश्रुविधुरं परमासितव्यम् ॥४७॥
दृष्टो रणस्तरुणि ताम्यसि किन्निमित्तं किं व्याकरोति करभोरु तवोरुकम्पैः ।
किं धूर्णसे घनविशालकुचादुरस्त: स्रस्तं समुद्धर वराङ्गि वरांशुकान्तम् ॥ ४८ ॥
वीरमं कमवलम्बितमम्बरेऽस्मिन्नुद्वेल्लसत्थिमलसाऽपि लते लतेव ।
कस्यानुभावमयमाह तवाप्यकस्मादत्युल्लसत्परिमलो मुकुले विकासः ॥ ४९ ॥
हंसीव हंसगमने किमियं कुचाभ्यां कं चुम्बतीव सखि संनमताऽऽननेन
त्वं चाग्रतः किमिव कामिनि मन्यमाना मन्यूत्तरैर्वियदुपालभसे वचोभिः ॥ ५०॥
गत्वा विमानमणिवीथमिमां विविक्तमङ्गानि देहि सुरसिन्धुसमीरणाय ।
निर्वातु निर्गतकणः कुचयोरयं ते वीरव्रजोच्चयपरिश्रमजो निदाघः ॥ ५१ ॥
सङ्कल्पसंनिहितवीरभुजोपगूढा बाढं निमीलसि मुधैव मदालसे त्वम् ।
त्वं चाप्यसंशयमलीकवियोगतापं मेने विनोदयसि चन्दनचर्चिकाभिः ॥ ५२ ॥
दृष्टाः प्रहृष्टमनसः सुभटाः सहस्रमभ्यागताः शतममी जयिनो युवानः ।
कर्तव्यमस्ति रतिमन्दिरमिन्दुमौलेर्यामः किमाहवसमाप्तिसमीक्षणेन ॥ ५३ ॥
केऽमी समस्तगगनेचरचक्रवर्तिसाधारणाः सुरगिरेः शिखरप्रदेशाः ।
यत्सत्यमेतदपि संप्रति नाकपृष्ठं नाईत्यमून् प्रकटिताद्भुतशौर्यशोभान् ॥ ५४ ॥
पद्मोदरेष्वपि शिराः करजैरुदस्य प्रान्ते निवेश्य कलमञ्जुगिरः षडङ्गीन् ।
मध्येविमानमभिमानिनि पुष्पशय्या कस्यातिवल्लभतरस्य कृते कृतेयम् ॥ ५५ ॥
अर्हन्त्यमी तव घनस्तनि हस्तमाराद्वारा विमानपरिवेषतलान्तभाजः ।
एते च सोढसुदृढारिपृषत्कवर्षा वर्ष मुहुः सुमनसां मधुशीतलानाम् ॥ ५६ ॥
इत्याहवं तमबलोकितुमागतानां वाचः प्रहृष्टसुभटान्तरदर्शनोत्थाः ।
इर्ष्याकषायहृदयौस्त्रिदिवाङ्गनानामाकर्णिताः कथमपि त्रिदशप्रवीरैः ॥ ५७ ॥
१. C D शो २ BCD नवत्सलतिकेक ३. BCD वानुकम्पा