This page has not been fully proofread.

पञ्चत्रंशः सर्गः ।
 
न्यवेदयद्यथादृष्टमृक्षराजाय राक्षसः ।
 
तौ द्वौ ततः सुषेणस्य गन्तुमुच्चलितौ दिशम् ॥ ८६ ॥
तावथोल्कार्चिषा वीक्ष्य वीक्षापन्नावुपासदत् ।
अक्षतः क्षतजाभ्यक्तौ समन्दाक्षोऽञ्जनासुतः ॥ ८७ ॥
महापदि महात्मानौ मुमुदाते विलोक्य तम् ।
जगत्प्रलयकाष्ठायां रुद्रं ब्रह्माच्युताविव ॥ ८८ ॥
अकृतात्मचिकित्सेन व्रणबीभत्सवर्ष्मणा ।
प्रमीतेष्वपि सैन्येषु संग्रहस्फीतचेतसा ॥ ८९ ॥
ऊचे तेभ्य: सुषेणेन पृच्छद्भयः प्रयतात्मना ।
अभ्युपायस्य दूरत्वादुद्वृत्तालसपाणिना ॥ ९० ॥
व्यसुविश्लिष्टविच्छायसशल्यवपुषः प्रति ।
भेषजान्युपदेक्ष्यामि त्रियमाणे हनुमति ॥ ९१ ॥
पुनस्तं प्रहमवददुद्दिश्यानिलनन्दनम् ।
अनन्यकरणीयेन करणीयेन संप्रति ॥ ९२ ॥
 
उद्यम्य रभसात् पुच्छं गच्छ गन्धवहात्मज ।
अर्धयामेन यामिन्याः पुण्यमोषधिपर्वतम् ॥ ९३ ॥
 
हेमकूटस्य निकटे दूरे हिमवतो गिरेः ।
कैलासर्षभयोर्मध्ये महीधः स प्रतिष्ठितः ॥ ९४ ॥
चतस्रस्तस्य चतसृष्वाशास्वोषधयोऽद्भुताः ।
सन्ति भानावनुदिते ताभिरत्र प्रयोजनम् ॥ ९५ ॥
मृतसञ्जीवनी शुक्ला सन्धानी कनकप्रभा ।
शल्यनिर्हरणी नीला बभ्रुवर्णा सवर्णकृत् ॥ ९६ ॥
दूरीभवन्ति नश्यन्ति चकासति च ताः पुनः ।
अपूर्वेऽर्थिनि संप्राप्ते सव्रीडा इव कन्यकाः ॥ ९७ ॥
चरमं चारुशीलानां विनयेन विमार्गताम् ।
आविर्भवन्ति भव्यानामभव्यानामगोचराः ॥ ९८ ॥
 
१. A बहु B चतुर्व