This page has not been fully proofread.

राजकुमार चतुष्टयीकदनादिवर्णनो नाम
 
अपीषुच्छिन्नदेहस्य देवस्यास्य निषेद्वेषः ।
अधिकोच्छासिनी दीप्तिः प्रतिहारयतीव माम् ॥ ४८ ॥
नूनं मानयतः सन्नौवस्त्रं धातुर्नरोत्तमौ: ।
न मुक्तजीवँयोर्जातु भव्यतेर्येमुदीक्ष्यते ॥ ४९ ॥
जीवन्मृतः पुनरहं निर्वादनिरयोष्मणा ।
यदुत्पश्यामि भूयिष्ठमनयोर्जीवसंशयम् ॥ ५० ॥
हा हा हतोऽस्मि घिग्धिमा यन्मयाऽयमुदीक्ष्यते ।
अस्तारूढ इवादित्यः सुग्रीवः स्नपितोऽसृजा ॥ ५१ ॥
धिग्दैवमङ्गदः सोऽयं शेते शत्रुशरार्चितः ।
भूमावव्यवधानायामविधान इवेतरँः ॥ ५२
हा कष्टमयमुत्तानो गतासुर्गन्धमादनः ।
अयं सन्दर्भ्य धरणीं प्राणान्मुञ्चति चन्दनः ॥ ५३ ॥
ताडितः शरधाराभिर्मेघनादस्य रक्षसः ।
अयं निर्वाति नीलाग्निर्निरुद्धो मोहभस्मना ॥ ५४ ॥
अयमस्तं गतो वीरः केसरी हनुमत्पिता ।
कपीन्द्रश्वशुरस्तारस्तरत्यस्रनदीमयम् ॥ ५५ ॥
अयमृक्षपतिर्धूम्रो धमनीशेषकैन्धरः ।
न मुञ्चत्याहवश्रद्धामुत्तरार्धेन विस्फुरन् ॥ ५६ ॥
अयं पिवैति कीलालं धमन्यादानेंभीषणैः ।
मन् व्रणमुखैर्बाष्पनिसह्यान्तये॑यैः पृथुः ॥ ५७ ॥
 
गुर्वी सर्वेन्द्रियग्लानिरिन्द्रजानोरियं पुनः ।
अयं विपद्यते पश्चाद्वीरबाहुर्विधेर्बलात् ॥ ५८ ॥
दधिमुखोऽमात्यश्छन्नस्त्यानैरसृक्पथैः ।
अयं पिशितपङ्कन्स्थः सानुप्रस्थो हरीश्वरः ॥ ५९ ॥
 
१६
 
अयं
 
१. A पिप्रछ २. BCD निषेदुषइलातले । ३. BD शत्रा ४. A देह ५. A व्यंदेह ६. BCD
रा.. ७. BCD चोप्त ८. AC दि. ९. BC र्भूमौ १०. A केश ११. A वम १२. A वमिन्यापार
१३. A अन्त्रं १४. A बलम १५. A णः १६. B€ ङ्मयैः