This page has not been fully proofread.

पञ्चत्रंशः सर्गः ।
 
हन्यमानं मयेदानीं पाहि राम विभीषणम् ।
किं निषदास रे तूष्णीमयं ते शरणागतः ॥ ३६॥
पितृव्य शऋजिद्बालः सोऽयं ते समरजिरे ।
नरवानरवीराणां प्राणैः क्रीडति वार्यताम् ॥ ३७ ॥
 
एह्येहि जीवयेदानीं विहङ्गेश रणाङ्गणे ।
मया कालभुजङ्गेन गाढदष्टाविमौ पुनः ॥ ३८ ॥
तमसाऽऽनृतरूपस्यै रिपोर्वाणान्तैरोज्झिताम् ।
शुश्रुवानपि तां वाचं रामः किमपि नाकरोत् ॥ ३९ ॥
प्रतिकारदणि तहुरुक्तं दुरात्मनः ।
चक्षमे लक्ष्मणनास्य शरीरण न चेतसां ॥ ४० ॥
ताः कर्कशाः कपीन्द्रेण श्रुता नेन्द्राजतो गिरः ।
स्थाने प्रतीष्टं पुरतस्तेन मोहस्य शासनम् ॥ ४१ ॥
उपोढ मुखभङ्गेन नाङ्गदेनापि सा मुहुः ।
तस्य प्रार्थयतो वाणी कदर्येणेव शुश्रुवे ॥ ४२ ॥
प्रहारनिस्सहैः. सर्वैः कपिभिः सोढगर्जितैः ।
जंगाम तर्जितः पृष्ठे कालेन रजनीचरः ॥ ४३ ॥
 
दस्यौ दूरं गते तस्मिन्नुत्थाय व्रणवान् शनैः ।
चचार तां महीं घोरामुल्कापाणिर्विभीषणः ॥ ४४ ॥
ध्वस्तवित्रस्तसर्वाङ्गानपश्यत् परितः कपीन् ।
शकलीकृत्य शक्रेण विकीर्णानिव पर्वतान् ॥ ४५ ॥
स तत्र शोकविकलः प्रस्खलन् कुणपार्लिंषु ।
आललम्बे मुमूर्पूणामस्थिच्छेदश्लथैर्भुजैः ॥ ४६ ॥
अयं शेते सह भ्रात्रा भ्रातृव्यशरपूरितः ।
सर्वोत्तरगुणारामो रामः कर्मफलेन मे ॥ ४७ ॥
 
३१५
 
१. BC पेण २ BCD रावणिनो ३. BC omit five lines ४, BCD स्तु सुगर्जते ५, BCD
omit this line. ६. BCD वक्रपाणि ७. A पीड़ि