This page has not been fully proofread.

३१४
 
राजकुमारचतुष्टयी कदनादिवर्णनो नाम
 
नालं विसोडुं कषयः कम्पं प्रत्येकमद्य वः ।
छिन्नमधानयोधाङ्घ्रिः श्लयो दशमुखद्रुमः ॥ २४ ॥
निकुम्भिलायां ब्रह्मास्त्रं मेघनादः प्रसाधयन् ।
गत्वा निहन्यतामाशु निहतः सोऽस्तु रावणः ॥ २५ ॥
 
इति वादिनमादित्यो विभीषणमभीशुना ।
मुकुलीक्रियमाणेन पाणिनेव न्यवारयत् ॥ २६ ॥
अपश्यन्निव कल्याणं रामस्यासन्नरावणेः ।
जहाँ रविस्तृर्णरयो रणसाक्ष्यमैनोरथम् ॥ २७ ॥
दहशेऽथ न दिकै क्वापि दिग्व्यापी कपिभिः परम् ।
मेघनादचमूघोषो घोरस्तमसि शुश्रुवे ॥ २८ ॥
नादृश्यत पुरः किंश्चिन्न पश्चान्न च पार्श्वयोः ।
शरबन्धनिशीथिन्यामवसेदे वलीमुखैः ॥ २९ ॥
धृतगर्भगतावस्थौ काकुत्स्थावपि सेदतुः ।
छन्नाकृतेः प्रवीच्छन्तावरातेरस्त्रदुर्दिनम् ॥ ३० ॥
आस्वास्व वत्स सौमित्रे शत्रुषु प्रहरत्स्वपि ।
नाविज्ञातविशेषेषु विसृजन्त्यस्त्रमुत्तमाः ॥ ३१ ॥
 
वरं विपन्नमावाभ्यामस्त्रेऽस्मिन् परमेष्ठिनः ।
न तु च्छन्नतनौ दीने द्विषि दिव्यास्त्रमुज्झितम् ॥ ३२ ॥
 
सन्तो मुहूर्तसन्धानान्मे॑न्त्रिणो जाम्बवन्मुखाः ।
चिन्तयिष्यन्ति कान्तारं नापर्यन्तमिदं द्विषः ॥ ३३ ॥
उद्यतं ब्रह्मणोऽस्त्रेण तदा कर्तुमराक्षसम् ।
रुरोधावरजं क्षुब्धमिति वादी रघूहः ॥ ३४ ॥
एषोऽहमहितोन्माथी रथी दशरथात्मजौ ।
 
प्राप्तः समिति संहर्तु भूयो वां सह वानरैः ॥ ३५ ॥
 
१. BC शोच्य २. BC यद्यसच्चनसः D यद्यसपस्य ३. BC निशि । ४. A शत्रोर्मु ५० BC त्वानांम
 
६. BCD रमर्पय ७ BCD मिन्द्रजिन्मा