This page has not been fully proofread.

पञ्चत्रंशः सर्गः ।
 
ते स्थातिरथाः सर्वे ते सर्वे गजवाजिनः ।
ययुस्तदानीमुन्मुष्टौ निष्ठामेकहनूमति ॥ १२ ॥
नीलकालानले शोषमगाभागसमन्वितः ।
दूरोल्लसितरोषोर्मिर्महोदरमहार्णवः ॥ १३ ॥
उल्लसत्पत्रबहुलं सरित्पूर इव द्रुमम्ं ।
सुषेणः' पार्श्वसंप्राप्तं महापार्श्वमपातयत् ॥ १४ ॥
प्रतीयुरतिकायस्य समेत्य हरयश्चमूम् ।
जयसंमदसंसृष्टयज्ञारिसमैरश्रमाः ॥ १५ ॥
'भग्नेषु कपिसैन्येषु स जघ्ने शक्तिशालिना ।
रामानुजकुमारेण रावणात्मजदानवः ॥ १६ ॥
मेने स निर्व्यूढ इव रणभारो नभश्वरैः ।
गतयोरन्तकागारं कुम्भकर्णातिकाययोः ॥ १७ ॥
ययावराक्षसं कृत्वा सौमित्रितुरन्तिकम् ।
जयोत्सवादगणितैव्रणौघैः लवगैर्वृतः ॥ १८ ॥
ते नामचिह्नाः प्रत्यङ्गमतिकायशिलीमुखाः ।
उदखन्यन्त सौमित्रौ सुषेणस्य समाधिना ॥ १९ ॥
 
ऊचे विभीषणो हृष्यन् रक्षोवीरकथेयती ।
तिष्ठतः कष्टजेतव्यौ परं रावणिरावणौ ॥ २० ॥
अतिकायादयो वीराः सर्वेऽमी सत्यविक्रमाः ।
मेघनादस्तु मायास्त्रच्छन्नकायो न कोऽपि सः ॥ २१ ॥
 
नीतिर्निरभ्युपायेव लङ्का साऽद्य नै शोभते ।
प्रकृष्टामन्तरेणेमां राजपुत्रचतुष्टयम् ॥ २२ ॥
 
महोदरमहापार्श्वो विना तौ च भुजाविव ।
 
नूनं निन्दति निर्दोषमात्मानं रावणोऽधुना ॥ २३ ॥
 
१. A. निधनाय प्रधावन्तं नीलामदहनूमताम् । २. ऋषभः ३. A त्रयःसंमर्दसंमृष्टसञ्चारि ४. वसि
 
५. Aच्छिन्नमायो नकोऽपि सन् ६. BC द्य न वि