This page has not been fully proofread.

३१२
 
राजकुमार चतुष्टयीकदनादिवर्णनो नाम
 
अथ पञ्चत्रिंशः सर्गः ॥
 
कुमारास्तेऽथ चत्वारः पञ्चतोत्सुकता इव ।
ययुः सहस्रं भ्रातृव्यान् पितृव्यद्वयसंयुताः ॥ १ ॥
प्रससार पुरस्तेषामश्वारूढो नरान्तकः ।
उल्लासयन् कुन्तलतामुत्पातोल्कामिवानिलः ॥ २ ॥
मन्ये ' महिषमुत्सृज्य तुरङ्गेण त्वरावता ।
आससाद समिद्भाजस्तद्याजेन यमः कपीन् ॥ ३॥
तं वृक्षवषैरकिरन्मनन्तं रामसैनिकाः ।
मन्दराद्रिमिवोदन्वत्कल्लोलाः शीकरोत्करैः ॥ ४ ॥
अन्येऽभ्यवर्षन्नचलैस्तं सोढद्रुमदुर्दिनम् ।
गुर्वस्त्रमोक्षमिच्छन्ति ज्ञातसारेषु वैरिषु ॥ ५ ॥
 
तान् कुन्ताशनिमुद्यम्य हयसादी स राक्षसः ।
हर्यश्वं इव संक्रुद्धः क्षितिघ्रानभितोऽभिनत् ॥ ६ ॥
पुरतः पार्श्वयोः पश्चात् पाशाग्रेषु ततः स्वयम्' ।
उत्केसरानग्रथयत् कपीन् कुसुमलीलया ॥ ७ ॥
हतशेषानथाशासुँ वीक्ष्य विद्रवतो हरीन् ।
ऐहत स्वयमभ्येतुमभ्यराति हरीश्वरः ॥ ८ ॥
ततः संवर्त्य संग्राहं सुग्रीवानुज्ञया त्रजन् ।
पिपेष तं वालिसुतः सतुरङ्ग रणाङ्गणे ॥ ९ ॥
श्रान्तमन्तरयामास मार्गवाहनिरङ्गदम् ।
रुन्धानस्त्रिशिरः सेनां तामनन्तां कृतान्तवत् ॥ १० ॥
स जघान त्रिमूर्धानं दशाननसमुद्भवम् ।
दृष्टाङ्गःसौष्ठवो देवैर्देवान्तकमनन्तरम् ॥ ११ ॥
 
१BC अन्यो २. BCक्ष ३. B C क्षुब्ध ४. B क्षुब्धानभिततो । ५. A प्रासाग्रे पततः समम् ।
 
६. A प्रणयन् । ७. A स्वस्य ८ BD तः कपीन् ।