This page has not been fully proofread.

चतुत्रिंशः सर्गः ।
 
वैरूप्यं पिशितभुजस्तदुग्रमाजौ सौमुख्यं किमपि रघूद्वहस्य तच्च ।.
सन्दध्युः सदृशविगहणप्रशंस॑च्चेतांसि त्रिदशवधूकदम्बकानि ॥ ४६ ॥
स भ्राम्यन् भुवनभयङ्करः प्रतीये रामस्य ज्वलनशरेण मुद्गरः खे ।
व्यावल्गन्ननिलविलूनर्मूलबन्धो विन्ध्याद्रिः मलयसहस्रकोटिनेव ॥ ४७ ॥
आदत्त स्वधितिमथ क्षपाचरेशस्तस्यार्थे रघुपतिरग्रहीत्क्षुरप्रम् ।
मुष्टिभ्यां रजनिचरस्तमन्वयासीत्तं रामः कुणिमकरोच्छरद्वयेन ॥ ४८ ॥
तस्याङ्ङ्घ्री सपदि महीन्दुरैर्धचन्द्रद्वन्द्वेन द्रुतमहत्प्रधावितस्य ।
जानुभ्यामथ स तथैव सक्थिनीरुल्लङ्घ्य क्षतजतरङ्गिणीववलग ॥ ४९ ॥
काकुत्स्थप्रलॅयघनाघनेषुधारासंभेद
श्लथसकलाङ्गसानुसन्धैः ।
प्राभूवन्नचलतनोस्ततः प्रपातप्रोद्भिन्नमणुदितवेणयोऽस्रनद्यः ॥ ५० ॥
प्रभ्राम्यत्कपिकुणपावलिप्रका मग्रासेच्छा तरलतटस्थजम्बुकेन ।
तस्योच्चैरपिदधिरे भुवः सुदूरं पूरेण क्षतजमहातरङ्गिणीनाम् ॥ ५१ ॥
क्रोशार्धादहरत जिह्वया चलन्त्या दन्ताग्रैर्ग्रहपतिगोचरेऽप्यगृह्णात् ।
निष्टीवैरव किरति स्म वानराणां हक्सीमाभुवि च कुलानि कुम्भकर्णः ॥ ५२ ॥
 
तत्सर्वैः— कपिपतयो न चक्रुर: संक्रुद्धो रदरेंसनेन यच्चकार ।
अत्याक्षीत्तदनं रघुद्रहस्तदानीं व्यङ्गत्वादुपनिहितामवध्यबुद्धिम् ॥ ५३ ॥
 
२०९:
 
१३
 
ग्रासाय प्लवगपतङ्गमण्डलानां यावत्व वितृतमुखः स धावति स्म ।
तावतं द्रुतमसुरैरीरिरातराहुव्यापारं विशिरसमाशुगेन चक्रे ॥ ५४ ॥
कीलालं कलश इवोद्वमन् स सृक्वैः " मूऽरेर्दशरथम्‌नुवाणनुन्नः"।
आनीतः क्षयपवनोद्धृताद्विशङ्कने लङ्कनयां पिशितभुजः शतं पिपेष ॥ ५५ ॥
निर्घाताधिकविकरालतन्निर्पंतप्रध्वानप्रचाकेतचञ्चलास्यमालः ।
चक्रन्द स्वयमनुभूतसोदरान्तस्तन्द्रातिष्विति विललाप चात्रपेशः ॥ ५६ ॥
हा भ्रातस्त्वमपि हुतो मयाऽऽहवाग्नौ केनाद्य द्रुतमुपनेयमीप्सितं मे ।
धिग्दैवं नरपरमाणुना मुहूर्ताद्रक्षोऽद्रियुधि यदथं विलय कीर्णः ॥ ५७ ॥
 
१. A णं प्रशंसां । २. D सं ३. BD लोल ४. Aङ्गीद्वयमवनिन्युर ५. BC थम ६ AD रसन्धे
७. BC भ्रश्य ८. ते सर्वे ९. A व १०. BC म ११. BDनो १२. BC प्रथममुरा १३. A ऊर्ध्वम्
 
मृद्धैः १४. D पूर्द्वा १५. A लूनः १६, AD मूर्ध