This page has been fully proofread once and needs a second look.

रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे ।
आ[^१]स्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥ ९ ॥
 
यदार्द्र[^२]विरहो[^३] रामः प्रापितः प्राणसंशयम् ।
नूनं तेनानुतापेन जग्मु[^४]र्जलदराजयः ॥ १० ॥
 
द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः ।
ययाचे सारसरुतैर्विचारमिव राघवम् ॥ ११ ॥
 
दिशो ददृशिरे तेन स्तेनं तं परिमार्गता ।
मार्गदानापराधिन्यो गता दूरं भयादिव ॥ १२ ॥
 
त[^५]स्याकृतिविशेषस्य विशेषात्कष्टमीदृशम् ।
कच्छा: काशच्छलादूहुरितीव पलितागमम् ॥ १३ ॥
 
पश्यन्त्या इव कष्टां तामवस्थां मैथिलीपतेः ।
शुष्कपङ्कन्चयव्याजाद्विदद्रे हृदयं भुवः ॥ १४ ॥
 
दृष्टिविच्छेदजातेन तानवेनासमाप्तिना ।
प्रपेदिरे जलघरास्तस्य सब्रह्मचारिताम् ॥ १५ ॥
 
ययौ विरहसंवर्तः पद्मिनीराजहंसयोः ।
अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥ १६ ॥
 
शान्तनिर्झरझा[^६]त्कारधाराः शिखरिणो बभ्रुः ।
रामस्य विशदालापशुश्रूषानिभृता इव ॥ १७ ॥
 
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।
स्मिताभ[^७]मुकुलोद्भेदाः कदम्बवनराजयः ॥ १८ ॥
 
अदृश्यन्त पुर[^८]स्तेन खेलाः खञ्जनपङ्क्तयः ।
अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥ १९ ॥
 
अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये ।
प्रणम्य लक्ष्मणो रामं रामाविरहनिस्सहम् ॥ २० ॥
 
[^१.] A. अस्त्य ।
[^२.] C. हि ।
[^३.] C. हे
[^४.] Bc. ग्लु।
[^५.] A. अ ।
[^६.] A. सा ।
[^७.] A. स्मृताद्रि B. स्मितार्द्र ।
[^८.] A. न ।