This page has not been fully proofread.

दशमुखयुद्धलक्ष्मणशक्तिभदवर्णनो नाम
 
अपयःपृषतः प्रतिक्षणं बत वज्राश॑निजन्मने परम् ।
खरवातहता वितन्वते गगनं गर्दभनिस्वना घनाः ॥ २२ ॥
अंतिवेलमसृञ्जि वर्षति प्रतिसेनापतिनिर्गमं नभः ।
प्रतिकेतु खगाः शवाशिनो निविशन्ते च निमन्त्रिता इव ॥ २३ ॥
 
अपि कल्पितपूजमादरात्तर्वं हस्त्यश्वखरं विरोदिति ।
निपतन्ति करादकारणं शतखण्डा : शतकोटयोऽपि च ॥ २४ ॥
अवनिर्भवितव्यदुर्बहव्यसुपीडेवें पुरः प्रवेपते ।
निकटाहवशङ्कित इव प्रतिमाः स्वेदजुषः सुपर्वणाम् ॥ २५ ॥
ककुभः स्थिरदाहयूँमिताः परिवेषी परिघातो रविः ।
क्षणदाः क्षणदाचरेश्वर ग्रहसंघातसमीकसङ्कुलाः ॥ २६ ॥
न भजत्यनुकूलतां मरुत्तनयत्याजितभीरिवाधुना ।
नियतं निकृतीरिव स्मरन्न हुतं स्वीकुरुते हुताशनः ॥ २७ ॥
फलपुष्पदलानि वीरुधां विपरीतानि पुरोपकानने ।
पशुपक्षिसरीसृपेषु च व्यतिहारः प्रजनस्य कोऽप्यसौ ॥ २८ ॥
इति वक्त्यनिमित्तसंहतिर्डमरं घोरमरातिसंभवम् ।
समँवेहि विधानकोविदैर्विधिदोषेण तवेदमाकुलम् ॥ २९ ॥
स्फुटतये॑गिरो विसृज्य तान्विजयाय प्रखलैः प्रतारितः ।
स्वयमेव चचाल रावणः स्मृतसंप्राप्तसमस्तसैनिकः ॥ ३० ॥
प्रतिपन्न धुरं खरजैर्ध्वजमालाचितसर्वदिङ्खम् ।
स्थिरसारथिसारितं रथं कुथसंवीतवरूथमास्थितः ॥ ३१ ॥
 
युगपद्दशमार्गणासनमणिधानार्पितरोपणादरः ।
सकलाद्रिदरीपरिग्रहस्थिरविष्फारवितीर्णविद्रवः ॥ ३२ ॥
 
हलशूलगदासितोमरैः परशुप्रासविशाखैमुद्गरैः ।
मुसलाङ्कुशयष्टिपँट्टसैः परिविष्टः प्रसरैरिव क्रुधाम् ॥ ३३ ॥
 
१. P तब पक्षा २. B प्र ३. A बलि ४. A द्वत ५, A पाते ६. BCD संकटा ७. A भूमिकाः ।
B धूसरा: ८. A रितो ९. Aक्ति १०. BD वै । ११. A पथ्य C मस्य १२. D ष १३.BCD पाशपछिौः