This page has not been fully proofread.

द्वात्रिंशः सर्गः ।
 
अथ प्रहस्तस्य दिशं दशास्यो दशस्वपि ध्वान्तवतीषु दिक्षु ।
ददर्श देवासुरसङ्गरेषु विशेषसंपत्कथितात्मधान्नः ॥ ७२ ॥
प्राप्तप्रकर्षोऽधिगतंप्रमोदः प्रणामपूर्व लसता मुखेन ।
जगाद रक्षःसदसि प्रहस्तः पौलस्त्यमग्राग्रविपद्विहस्तम् ॥ ७३ ॥
 
किं नाथ खिन्नोऽसि गताः कियन्तः सन्ति प्रवीराः परितः शतं ते ।
विस्रब्धमाज्ञापय कः करोतु पर्यन्तमाजौ नरवानराणाम् ॥ ७४ ॥
 
यदि प्रसादः सुकृतानुभावान्मय्यस्ति भृत्यावयवे तवाद्य ।
तदुच्यतामुत्सुक एप बाहुः कालाद्धहोर्मे बहुषु महर्तुम् ॥ ७५ ॥
लब्ध्वा स भर्तुः सदृशं निदेशमोमित्युदीर्य प्रमनाः प्रतस्थे ।
आसन्नसन्नद्धबलः सगर्व पूर्वेण लङ्कापुरगोपुरेण ॥ ७६ ॥
तस्याव्रजत्कुम्भहनुः पुरस्ताद्धुरन्धरस्तस्य रथं ररक्ष ।
प्रसस्रतुस्तस्य परीत्य पार्श्वे समं महानादसमुन्नदौ च ॥ ७७ ॥
अन्येऽपि नानावयवप्रकाराः कारानिकेतोषितनाकिदाराः ।
तस्याग्रतो वारणवाजिपत्रा: मंतस्थिरे राक्षसवीरपुत्राः ॥ ७८ ॥
शतं विकेशाः शतमग्निकेशाः शतं विधूमानलसंनिभास्याः ।
शतं मुहूर्तद्युतिलोलजिह्वाः शतं दरीदारुणमूलाः ॥ ७९ ॥
 
शतं सितासिच्छुरिताग्रहस्ताः शतं शतघ्नीरभितः सृजन्तः ।
शतं गृहीताङ्कुशपाशदण्डाः शतं शितासिधुतिदुर्निरीक्षाः ॥ ८० ॥
 
शतं रथैरश्वखरोष्ट्रधुर्यैः शतं श्वगोमायुपिशाचपृष्ठैः।
शतं मनुष्यैः शतमङ्गनाभिः शतं धरित्र्या शतमम्बरेण ॥ ८१ ॥
 
सहस्रमस्रोक्षितविग्रहाणां सहस्रमन्त्रावलिमेखलानाम् ।
सहस्रमभ्यग्रशवध्वजानां सहस्रमग्रेसरफेरवाणाम् ॥ ८२ ॥
लक्षाणि लाक्षारुणवीक्षणानां कोट्यः कटार्चिहरिमूर्धजानाम् ।
पद्मानि दंष्ट्राविकटाननानामुल्का मुखानामभितोऽर्बुदानि ॥ ८३ ॥
 
१. BC षधिकम २. B तस्व ३ BC त्सव ४. BC होः । ५ D स्माइजन् ।
 
२९३