This page has not been fully proofread.

२९०
 
धूम्राक्षादिमहायोधवधो नाम
 
साऽप्यञ्जनासंभवसिन्धुँवर्ज विष्फुर्जग्रायुधरश्मिजाले ।
शोषं प्लवङ्गध्वजिनी जगाम धूम्राक्षनाम्नि क्षयधूमकेतौ ॥ ३६ ॥
 
स राक्षसव्यूहपतिस्तदानीं परात्मकीलालसुराप्रमत्तः ।
मणुद्य शाखामृगपुवैौघान् मरुत्तनूजैकमृगेन्द्रमीये ॥ ३७ ॥
तयोस्तदानीं तुमुलारवोर्मिर भ्यागमत्त महारः ।
पर्यन्तलीनात्मवलावशेषपर्यायनिध्यतजयावसादः ॥ ३८ ॥
तस्थौ तथैव प्रतिरुद्ध दिक्षु रक्षः शिलादृष्टिषु वातसूनोः ।
असौ तदीयास्वपि नावसाद मगादगाधासु शरापगासु ॥ ३९ ॥
निर्वाप्यते स्म प्रसभं स वायोः सुतेन रक्षः पृतनैकदीपः ।
भेजुर्भयध्वान्तजुषः कथंचिच्छेपाः स्खलन्तो दशकण्ठमूलम् ॥ ४० ॥
 
आश्वास्य तानद्भुतशक्तियुक्तं न्ययुद्ध नक्तञ्चरचक्रवर्ती ।
कर्तुं कपीनां सपदि प्रकम्पमकम्पनं नाम निशाचरेन्द्रम् ॥ ४१ ॥
मुमूर्छ भूयः कपिराक्षसानां रणस्तथाऽद्रिद्रुघणायुधानाम् ।
यथा स मुग्धार्भकरेणुयुद्धक्रीडेव धूम्राक्षवधः प्रतीये ॥ ४२ ॥
संशप्तकानां समरस्ततोऽभूदभूतपूर्व: कपिराक्षसानाम् ।
अन्योन्यनिर्ग्रन्थनदीक्षितानां देवासुराणामित्र पूर्वकल्पे ॥ ४३ ॥
 
प्लवङ्गमाः सङ्गरसीम्न्यगाधान् घृणोन्मुखास्तेर्रुरसृपयोधीन् ।
जिह्वाग्रलीढोमिंशिखा: सुदूरमसृग्भुजस्तेषु तृषा ममज्जुः ॥ ४४ ॥
 
परस्परं मापुरथावसानमनुप्लवधाः पृतनाधिपत्योः ।
तावैक्षिषांतां परमेकशेषौ दवानलप्लुष्टवनाविवाद्री ॥ ४५ ॥
 
अलं न नेतुं हनुमन्तमन्तं कृतान्तकल्पोऽपि स यातुधानः ।
चक्रे न वातप्रभवः प्रकम्पमकम्पनस्यापि स च प्लवङ्गः ॥ ४६ ॥
 
वेगोद्धृतेन प्रधनाङ्गणान्तात्ततस्तटित्कार विडम्बरेण ।
 
अताडयत्तं तरुणा हनूमानिरंमदेनेव तरुं तटित्वान् ॥ ४७ ॥
 
१ BC. ह्य २. A शंभु । ३, A सीत्तु ४. A मः सागम ५. A थो । ६. BC नु ७. A वत्क्रियेताम्.