This page has not been fully proofread.

द्वात्रिंशः सर्गः ।
 
मुमूर्छ युद्धं घनगुल्मभाजामसृग्भुजां वानरवीरबृन्दैः ।
फणाधराणामहिसत्तमानौमुत्पुच्छदण्डैर्नकुलैः सहेव ॥ २४ ॥
 
क्वाप्यस्रपाः क्वापि परं प्लवङ्गाः क्वापि द्वये तुल्यबलोपपन्नाः ।
तेषां निवेशो विषमः स जन्ये भस्मार्चिषां केक्ष इवाविरासीत् ॥ २५ ॥
 
सशक्तैयः शक्तिगदाशुगानां व्ययं वितेनुर्विपुलं पलादाः ।
त्यागेन जिग्युर्गुरुणा गिरीणां तं लाघवेनोपनतं फलादाः ॥ २६ ॥
निघ्नन् कपि वक्षसि तोमरेण निर्मत्सरेणाम्बरतोऽमरेण ।
स्तुतोऽस्रपैः सोढदृढप्रहारे मुक्ताः सजोऽन्यत्र च दीप्रहारे ॥ २७ ॥
क्षुण्णो गमिष्यत्यधुनाऽरिमांसैः क्षुण्णोऽयमोघः सकलः कपीनाम् ।
रक्षोभटाः स्वैरमिति प्रहा सैरक्षोभकृष्टासिलतास्तदोचुः ॥ २८ ॥
स्वैरं जहासैव ययौ न दैन्यं स्वैरङ्गभेदैः सुभटः पतद्भिः ।
ममारयो विश्वमिदं बतेति॰ ममार दृष्दैव समित्यसत्वः ॥ २९ ॥
तेरुः कपीन्द्राञ्चिचुकाग्रदध्नीरुदानना: शोणितपुरसिन्धुः ।
निर्वाह्यते स्म क्षणदाचरेन्द्रैः दृष्ट्वा यशोबान्धवपूरसिन्धूः ॥ ३० ॥
तुरङ्गमातङ्गरथाङ्गपत्तिसंपत्तिसंमर्दसमुद्धृतेन ।
कृत्स्नाम्बरस्वीकरणोद्धुरेण भूरेणुनार्चिमणेः प्रणुनम् ॥ ३१ ॥
निगीर्य निःशेषमथ लवङ्गा नवनिर्ज्ञातगिरिमहाराः ।
स्वमप्यमश्नन् पृतनावशेषमसृग्भुजः शोणितगन्धमत्ताः ॥ ३२ ॥
विभूषणैः स्रग्भिरसृग्भिरङ्गैरन्त्रैरुरःपद्मदलैः पलैश्च ।
आदेहपाताद्भटयोः कयोश्चिदावर्ततायोधनमायुधान्ते ॥ ३३ ॥
 
ऋक्षबजे वृक्षमृगव्रजे वा न प्राप रोपस्थगितेऽवकाशम् ।
सुखं निविश्याश्मनि कण्ठभाञ्जि पपौ शिवाऽसृञ्जि निशाचराणाम् ॥ ३४ ॥
 
उत्तेजसा रामबलेन विष्वग्विलुप्यमानाऽरिपताकिनी सा ।
छायेव सङ्कोचमगान्निदाघे मध्यन्दिनार्कद्युतिमण्डलेन ॥ ३५ ॥
 
१. ACD णोद्धुराणां परिमण्डला २. A ज. ३ A साखा A सान्द्रो । ४. BCD विद्धः कपिः
 
५. CD स्रुतत्रिपाः । ६. BC मुदञ्चतेति । ७A कृ ।