This page has not been fully proofread.

२८०
 
नागपाशपरिभ्रंशो नाम
 
प्राङ्नास्ति चरमं नास्ति नास्ति सर्वमिदं सखे ।
विद्धि मध्येऽपि नास्तीति स्वप्नवृत्तसमं जगत् ॥ १०७ ॥
 
अविद्यायोनयो भाँवाः सर्वेऽमी बुद्बुदा इव ।
क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥ १०८ ॥
 
सुशीतलोदकनदीं विदित्वान्तर्विगाह्यताम् ।
बहिर्भ्रान्तिनिदानास्ते निर्वान्तु ज्वलिताः शुचः ॥ १०९ ॥
एक ज्ञानजलधेर्जगदाप्लाव्य तिष्ठतः ।
ज्येष्टोऽयमहमित्यूर्मिरविद्यावातसंभवः ॥ ११० ॥
स विस्खलति भेदालीरासाद्यं स्वप्रकल्पिताः ।
ममत्वोत्कलिकावर्तस्ततः स्वैरं मवर्तते ॥ १११ ॥
रागद्वेषाविति ग्राहौ गृह्णीतः समनन्तरम् ।
ततश्चानर्थपातालप्रवेशः केन वार्यते ॥ ११२ ॥
प्रशान्ताखिलकल्लोले कैवल्यामृतवारिधौ ।
मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ॥ ११३ ॥
कस्तिष्ठति गतः को वा कस्य केन किमागतम् ।
किं निमज्जसि मायायां पश्य तत्त्वमतन्द्रितः ॥ ११४ ॥
 
तत्त्वमेकं यदात्मेति जगदेतत् प्रचक्षते ।
ततोऽन्यः कस्तवानीतो यस्तात विषयः शुचाम् ॥ ११५ ॥
 
बालान् प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत् ।
अविवर्तिनमानन्दमास्थिताः कृतिनः पुनः ॥ ११६ ॥
 
अविविक्तो जनः शोचत्यकस्माच्च प्रहृष्यति ।
तत्त्ववित्तु हसन्नास्ते तस्य मोहो विडम्बनी ॥ ११७ ॥
 
तथा सूक्ष्ममिदं तत्त्वं तिरोहितमविद्यया ।
यथा स्थूलेषु लोकानां जातः स्वात्मसु संशयः ॥ ११८ ॥
 
१. BC वस्तु २. BC त्तिमिदम् ३. BC भेदाः ४. AC वन्यनदी चिदित्यन्त ५. BD कलितांगवः ।
६. BC स्या ७. BC ति ८. D यु । ९. BC संबित्स्खलित १० BCD गाद्याश्च प्र । ११. A
हविडम्बनाम् १२. A नि ।